SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ॥ हुस्ताडयित्वा, द्विजेन मुमुचेऽथ सः॥ ततः खखानमगम-स्वपकोऽपि कथञ्चन ॥५॥ तत्पार्थेज्य विभावयाँ, विमा अब.. उपराज्य-|| मिर्भासुरी मुरी ॥ समाजगाम तत्पादौ, प्रणनाम च पूर्ववत् ॥ ६ ॥ तां देवीं अल्पयामास, न किश्चित्वपकः पुनः॥ अजल्पन्तं च Cinian बनस्त्रम् तं साधु-मेवं पप्रच्छ देवता ॥७॥ त्वं न जल्पयसि खामि-अपराधात्कृतोऽद्य मां ॥ ततो वाचंयमोऽप्युचैः, प्रत्युवाचेति निर्जरीम् ॥८॥ द्विजेन हन्यमानोऽपि, यमाहं रक्षितस्त्वया ॥ ममापकारिणस्तस्य, किचिनापकृतं च यत् ॥ ९॥ ततस्त्वां वादये नाहं, दू बाबानप्रीतिकारिणीम् ॥ तच्छुत्वेभ्यधादेवी, सितविच्छुरिताघरा ॥१०॥ [युग्मम् ] युवयोरमवधुदं, यदान्योन्यविलायोः तदा हमपि तत्रैवा-ऽभूवं कौतुकदर्शिनी ॥ ११॥ किन्तु तुल्यौ युवां दृष्टी, कोपाविष्टौ मया तदा ॥ का साधुः ? को द्विजश्चेति नाज्ञासिपमहं तदा ॥ १२ ॥ युष्मद्रक्षां विप्रशिक्षा-मत एव च न व्यधाम् ॥ श्रुत्वेति थपका शान्त-कोपाऽऽटोपोऽब्रवीदिति ॥१३॥ मनुता प्रेरणा देवि, त्वयाऽसौ विहिता मम ।। तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे ॥१४॥ ततो यति तं प्रणिपत्य सत्य-भक्त्या निजं धाम जगाम देवी । कुप्यन्मुनिः स्यादिति वालतुल्यो, नाक्रोशकारिष्वपि तेन कुप्येत् ॥ १५ ॥ इति क्षपककथा ॥ उक्तमेवार्थ निगमयितुमाह-'तम्हत्ति' यस्माद्वालानां सदृशो भवति तस्माद्भिक्षुर्न सज्वलेदिति सूत्रार्थः॥ २४ ॥ कृत्योपदेशमाहमूलम्-सोच्चाणं फरुसा भासा, दारुणा गामकंटया । तुसिणीओ उवेहेजा, न ताओ मणसी करे ॥२५॥ व्याख्या-श्रुत्वा 'णमिति' वाक्यालङ्कारे, 'परुषा' कर्कशा 'भाषा' वाचा, दारयन्ति संयमविषयां धृतमिति दारुणाः, तथा ग्राम 1 मुनिः । २ रात्रौ । । कान्तिभिः । ४ दीप्ता । ५ साधुः । ६ देवीं । • स्मितेन विकसिताधरा । “ सख्या । 5- 45455 क
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy