SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अध्य०२ ting. लनव्यथाम् ॥ उल्लोलोत्क्षिप्तकाष्ठाघा-मिघातश्चातिदारुणम् ॥ १४॥ जलजन्तुकृतां ग्रास-विवाधाश्चातिदुःसहाम् ॥ तत्र धीरमनस्को उत्तराध्य - ता-वक्षमेतां क्षमानिधी ॥ १५॥ [युग्मम् ] यावज्जीवं विष ति, तीव्र शय्यापरीषहम् ।। देवभूयं सोमदत्त-सोमदेवावविन्दताम् बनसूत्रम् | ॥ १६ ॥ तौ साधुसिंहौ सहतः स शय्या-परीषहं यदहार्यधैयौँ ॥ तथा विषह्यो मुनिमिः स सर्वैः, शमामृतक्षीरपयोधिकल्पैः ॥१.४॥ ॥ १७ ॥ इति शय्यापरीषहे सोमदत्तसोमदेवर्षिकथा ॥११॥ शय्यास्थितस्य च कदाचित्तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदपि, तत आक्रोशपरीषहमाह* मूलम्-अक्कोसिज परो भिक्खू, न तेर्सि पडिसंजले । सरिसो होई बालाणं, तमा भिक्खू न संजले ॥२४॥ व्याख्या-'आक्रोशेत' तिरस्कुर्यात् 'परः' अन्यो भिक्षु, धिग् मुण्ड ! किमिह त्वमागतोसीत्यादिवाक्यः, न “तेसिति" सुपो | वचनस्य च व्यत्ययात्तस्मै 'प्रति सञ्जवलेत' प्रत्याक्रोशदानादिना वहिवद्दीप्येत । चिन्तयेच्चैव-'आक्रुष्टेन मतिमता, तत्त्वार्थालोचने |मतिः कार्या ॥ यदि सत्यं कः कोपः, स्यादनृतं किं नु कोपेन ॥१॥' किमेवमुपदिश्यत इत्याह-प्रतिसञ्जवलन् हि साधुः सदृशो | भवति 'बालानाम्' अज्ञानां, तथाविधक्षपकवत् ॥ तथाहि क्वाप्यभृत्कश्चि-दनगारो गुणान्वितः ॥ तपोऽतिदुस्तपं मास-क्षपणादिकमाचरन् ॥१॥ तद्गुणावर्जिता कापि, तं नना| माऽनिशं सुरी ॥ कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ॥२॥ श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सौन्दा मुनिः ।। जातकोपः समं तेन, योद्धं प्रववृतेतराम् ॥ ३॥ क्षुत्थामदेहः क्षपक-स्ततस्तेन द्विजन्मना ॥ हत्वा मुष्टयादिमिः पृथ्व्या-मपात्यत तरस्विनी १ महातरजैः उरिक्षप्तकाष्ठसमूहस्य प्रहारम् । २ मेत्तुमशक्यौं । क्षुधादुर्बलदेहः । ४ बळवता । ASKAR HAR
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy