SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ का तदन्ये तु जीर्णपर्णतृणादिमयेषु कोलोन्दरादिविलिखितभूतलेषु कुटीरकेषु, मम त्वद्यैवेयमेवंविधा वसतिः कल्ये त्वन्या भविष्यति अध्य०१ स्चराध्य- तकिमत्र हर्षेण विपादेन वा। मया हि समभावार्थमेव व्रतमाहतम् 'एवम्' अनेन प्रकारेण 'तत्र' कल्याणे पापके वोपाश्रयेऽध्यासीत सुखं दुःखं वा । जिनकल्पिकापेक्षश्चैकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ॥ २३ ॥ उदारणश्चात्र तथाहि॥१.३॥ | बभूव पूर्या कौशाम्न्यां यज्ञदत्ताभिधो द्विजः ॥ तस्याभूतां सोमदत्त-सोमदेवामिधौ सुतौ ॥१॥ सोमभूतिमुनेः पाश्चे, तौ द्वावपि महाशयो । प्रावाजिष्टां भवोद्विना-वभूतां च बहुश्रुतौ ॥ २॥ अन्यदा वजनान् द्रष्टुं, तौ कौशाम्बीमुपेयतुः ।। द स्वजनास्तु तदाऽवन्त्यां, गत्वाऽभूवन स्थितास्तयोः ॥ ३ ॥ ततस्तावप्यचलता-ममिमालवकं मुनी ॥ पिबन्ति तत्र देशे च, मधं । केचिद्विजा अपि ॥ ४ ॥ तत्र ब्राह्मणगेहेषु, भिक्षार्थ गतयोस्तयोः ॥ द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः ॥ ५॥ अन्ये 5 त्वाहुर्ददे ताभि-मद्यमेव यथास्थितम् ॥ तद्विशेषमजानन्ता-वपातां तच्च तावपि ॥६॥ वपुर्धमादिना सीधुं, पीतं ज्ञात्वाथ तौ मुनी ॥ जाताऽनुतापो निष्पापो, मिथो व्यमृशतामिति ॥७॥ अयुक्तमेतदावाभ्या-मजानद्यां महत्कृतम् ॥ सुरामप्यऽपिवावाऽऽवां, प्रमादादसमीक्ष्य यत् ॥ ८॥ सेवेताकल्प्यमप्येव-माहारार्थो कदाचन ॥ तदाहारपरीहार-मेवाऽऽवां कुर्वहेऽधुना ॥९॥ इत्या|5|| लोच्यापगातीर-गतकाष्ठोपरि स्थितौ ॥ तावकाष्टां पादपोप-गमनं मुनिसत्तमौ ॥१०॥ अकालेऽपि तदा मेघ-वृष्टिर्जज्ञेऽतिभूयसी ॥द पूरयन्ती पयःपूरै-नदी प्लावितसैकतैः ॥११।। आरूढश्रमणं दारु, ततारोडेपवत्ततः ॥ उत्तेरतुस्ततो नैव, तदापि वतिनौ तु तौ ॥१२॥ & सोऽथ सिन्धुरयः कूल-तरून्मूलनतत्परः ॥ काष्ठारूढौ यती सब-स्तौ निनाय पयोनिधौ ॥ १३ ॥ उच्छलल्लोलकल्लोल-लोलनान्दो १ मदिराम् । २ तरी । ३ नदीवेगः । SEARCCES
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy