SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ नैषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यामागच्छेदिति शय्यापरीषहमाहउचराध्य ई मूलम्-उच्चावयाहिं सिजाहिं, तवस्सी भिक्खु थामवं । नाइवेलं णिहण्णेजा, पावदिही विहण्णइ ॥२२॥ यनरत्रम् ___ व्याख्या-'उच्चाः' शीतातपनिवारकत्वादिमिर्गुणैरुत्कृष्टाः, तद्विपरीतास्त्ववचाः, उच्चाश्चावचाश्च, उच्चावचास्ताभिः ‘शय्यामिः' ॥१०॥ वसतिमिः 'तपस्वी' तपःकर्ता, 'भिक्षुः मुनिः 'स्थामवान्' शीतातपादि सहनं प्रति सामर्थ्यवान् 'न' नैव 'अतिवेलम्' स्वाध्यायादि वेलातिक्रमेण 'विहन्यात्' हन्तेर्गतावपि प्रवृत्तरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् । यद्वा 'अतिवेलम्' अन्यसमयातिशा| यिनी मर्यादा समतारूपां उच्चशय्यावाप्तौ अहो ! सभाग्योऽहं ! यस्येदृशी सर्वर्तुसखदा शय्येति हर्षेण, अबचावातौ च अहो ! मन्दll भाग्योऽहं शय्यामपि सुन्दरां न लेभे इति विषादेन, 'न विहन्यात' न लङ्घयेत् । कुतश्चैवमुपदिश्यत इत्याह-'पापदृष्टि:' पापबुद्धिः ४ "विहण्णई" इति-प्राकृतत्वाद् ‘विहन्ति' उल्लङ्घते मर्यादामिति शेष इति सूत्रार्थः ॥ २२ ॥ किम्पुनः कुर्यादित्याह४ मूलम्-पइरिकं उवस्सयं, लधु कल्लाणं अदुव पावगं। किमेगराई करिस्सइ, एवं तत्थ हिआसए ॥ २३ ॥ ६, व्याख्या-'प्रतिरिक्तम्' स्यादिविरहितम् 'उपाश्रयम्' वसति 'लब्ध्वा' प्राप्य, 'कल्याणम' शोभनं 'अदुव'त्ति अथवा 'पापकम्' अशोभनं, किंन किञ्चित्सुख दुखं चेति गम्यते, 'एकरात्रम्' एकां रात्रि 'करिष्यति' विधास्थति कल्याणः पापको वा उपाश्रय इति प्रक्रमः । अयं भावः केचित्सुकृतिनो मणिसुवर्णमयेषु विचित्रचित्रशालेषु सौन्दयेन्दिरोधरीकृतमन्दरेषु सप्तभौमादिमन्दिरेषु यावजीवं वसन्ति, १ सौन्दर्यशोभया तिरस्कृतो मेरुयेन स तेषु । PROGRAA करिष्यतिमि शोभनं पत्र विचित्रचि
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy