________________
अध्य०१ १.१॥
+
व्याख्या-तत्र' श्मशानादौ "से" तस्य तिष्ठत उपसर्गा दिव्याद्याः सम्भवेयुरिति शेषः। तानुपसर्गानभिधारयेत्, किं नामैते उचराध्य
दृढमनसो मे करिष्यन्तीति चिन्तयन् सहेत, शङ्कामीरुस्तकृताफ्कारशङ्कातस्त्रस्तो 'न गच्छेत्' यायात् न 'उत्थाय तत्स्थानमपहाय वनसूत्रम् ॥१.१॥
'अन्यत्' अपरम् 'आसनम्' स्थानमिति सूत्रार्थः ॥ २१ ॥ दृष्टान्तश्चात्र, तथाहि
अभूत्पुरे गजपुरे, कुरुदत्तसुतामिधः ॥ महेभ्यपुत्रो महतां, गुणानामेकमास्पदम् ॥१॥ स संवियो गुरूपान्ते, प्रव्रज्याधीत्य |च श्रुतं ॥ प्रतिपेदेऽन्यदेकाकि-विहारप्रतिमा सुधीः॥२॥ विहरनेकदा सोऽथ, साकेतनगरान्तिके ॥ तस्थौ प्रतिमया तुर्य-पौरुष्यां ६ धैर्यमन्दरः ॥ ३ ॥ ततश्च गोधनं हृत्वा, चौरा ग्रामात्कृतश्चन ॥ कुरुदत्तसुतस्यर्षेः, पार्श्वस्थेनाऽध्वना ययुः ॥ ४ ॥ साधुपार्श्वमथा
ऽभ्येयु-र्गोधनान्वेषका अपि ॥ द्वौ मार्गों तत्र दृष्ट्वा ते, पप्रच्छुश्चेति तं मुनि ॥५॥ हि साधो! पथा केन, जग्मुश्चौराः सगोधनाः॥ तच्छुत्वापि मुनिस्तेषां, न ददौ किश्चिदुत्तरं ॥ ६ ॥ ततस्ते कुपिता वारि-क्लिन्नामादाय मृत्तिकां ॥ मौलौ तस्य मुनेः पाली, बन्धु. दुष्टचेतसः ॥७॥ तत्र क्षिप्त्वा चिताङ्गारान् , ययुस्ते क्रोधविह्वलाः॥ मुनिस्तु तैर्बलन्मौलि-रप्येवं वचिन्तयत् ॥ ८॥ " सह कलेवर ! खेदमचिन्तयन् , स्ववर्शता हि पुनस्तव दुर्लभा ॥ बहुतरं च सहिष्यसि जीव हे!, परवशो न च तत्र गुणोऽस्ति ते ॥९॥" ध्यायनिति यतिौलिं, मनचाकम्पयनहि ॥ सहित्वा चोपसर्ग तं, परलोकमसाधयत् ॥ १०॥ नैषेधिक्याः परीषहः, श्रीमनिराजेन यथाऽमनाऽधिसेहे ॥ सकलैरपि साधुभिस्तथाऽसौ, सहनीयो महनीयपादपः॥११॥
॥ति मैधिकीपरीषहे कुरुदत्तसुतर्षिकथा ॥ 1 स्थानम् । २ धैर्यपर्वतः । । मागेण । - साधिनसा ।५ पूजनीय ।
कर RRCCG
-%