________________
DIETRO
॥१३५॥
ततः प्रसव तत्पाणे-स्तमाच्छिद्य पतदहम् । तत्र यावन्नृपः क्षेप्तु-मारेमे मोदकादिकम् ॥ १४५॥ तावत्स तानलङ्कारा-निरीक्ष्य
कुपितो भृशम् ॥ तमाचार्यमुवाचैवं, भृकुटीविकटोननः ॥ १४६ ॥ अरे पाप! त्वया नूनं, पुत्रा व्यापादिता मम ॥ नो चेत्कथममी बनसूत्रम् तेषा-मलङ्कारास्तवान्तिके ॥ १४७॥ रे दुष्ट ! द्विष्ठ! पापिष्ठ :, साधुवेषविडम्बक ! ॥ यास्यसि त्वं कथं जीवन्, व्यापाद्य मम ॥१५॥
नन्दनान् ? ॥ १४८ ॥ श्रुत्वेति भूभृतो भाषां, साध्वंसाकुलमानसः ॥ अधोमुखः सोऽनूचानो-ऽनूचानो ध्यातवानिति ॥ १४९॥ अहो ! विमूढचित्तेना-कार्यमेतत्कृतं मया ॥ यदेतदीयपुत्राणा-माददे भूषणव्रजः ॥ १५०॥ मत्पातकंच सकलं, ज्ञातं भूखा| मिनामुना ॥ तदसौ मां कुमारेण, मारयिष्यति केनचित् ॥ १५१ ॥ पाप्मनो निखिलस्यापि, फलमेतदुपस्थितम् ॥ इदानीमेव तत्कोऽत्र, शरणं मे भविष्यति ? ॥ १५२ ॥ अथवा पूर्वमेवेद-मविमृश्य व्यधामहम् । तत्संयमसुखं त्यक्तं, यन्मया भोगकाम्यया ॥१५३ ॥ तत्रैवं चिन्तयत्येव, मायां संहृत्य तां सुरः॥ आविर्वभूव स्वतनु-द्युतियोतितदिङ्मुखः ॥ १५४ ॥ तमित्यूचे च भग| वन् !, सोऽहं शिष्योऽमि वः प्रियः ।। स्वयं निर्याम्य यः पूज्यै-गन्तुं प्रार्थितोऽभवत् ।। १५५ ॥ अहं हि व्रतमाहात्म्या-मुरो| ऽभूवं महर्द्धिकः ॥ स्मृत्वा वाक्यं च पूज्यानां, स्ववाग्बद्ध इहाऽऽगमम् ॥ १५६ ॥ मदनागमने कश्चि-त्कालक्षेपो बभूव यः ॥ स
तु ज्ञेयो नवोत्पन्न-देवकार्याकुलत्वतः॥१५७॥ संयमभ्रष्टचित्तांश्च, युष्मान बोधयितुं मया ॥ तन्नाटयं विदधे पूज्य-यदृष्टमधुनाAlsध्वनि ॥ १५८ ॥ मयैव युष्मदाकूत-परीक्षार्थ परिष्कृताः ॥ षटकायाहा दारकाः षट्, ससाध्वीका विकुर्विताः ॥१५९॥ ततोऽव- | बुध्य वः प्राज्यं, मोहोन्मादमुदित्वरम् ॥ मयोदपादि सैन्यादि-भयं तद्धंसनौषधम् ॥१६०॥ शङ्कातङ्कममुं तस्मा-त्यक्त्वा
, भयरमुखः । २ साध्वसः भयः । ३ भवदन् । भाचार्यः । ५ वृद्धिमन्तम् ।
451-
24