________________
अध्य.
+
4%B4
-
%
हैवभार सः ॥ १२८ ॥ ततो द्रुतं दुत मूरिन, पुरो गन्तुं प्रचक्रमे ॥सम्बन्ध्येषां शिशूनां मां, माद्राक्षीदिति चिन्तयन् ॥ १२९॥ उत्तराध्य
देवोप्येवं परीक्षाभि-स्तं प्रणष्टवताशयम् ।। ज्ञात्वैका व्यकरोत्साध्वी, तत्सम्यक्त्वं परीक्षितुम् ॥ १३०॥ तां च गुर्वीमलङ्कार-निकरैः बनसूत्रम् ॥१४॥
परिमण्डिताम् ॥ वीक्ष्य सरिः ससंरम्भा-रम्भमेवमुवाच सः ॥ १३१ ॥ अञ्जिताक्षी भूरिभूषा-भूषिता तिलकाङ्किता ॥ शासनोशाहकदुष्ट-साध्वि ! त्वं कुत आगता ।। १३२ ॥ रेस्तस्येति वचनं, श्रुत्वा रोषभराकुला ॥ सा वतिन्यपि निःशवं, प्रत्युवाचेति तं द्रुतम् ॥ १३३ ॥ रे सूरे ! सर्षपाभानि परच्छिद्राणि पश्यसि ? ॥ आत्मनो बिल्वैमात्राणि, पश्यन्नपि न पश्यसि ॥ १३४॥ किश्चैवं शिक्षयनन्यं, निर्दोषः खलु शोभते ॥ स्वयं सदोषस्तु परं, न शिक्षयितुमर्हति ॥ १३५ ॥ यदि च त्वं मन्यसे स्वं, श्रमणं ब्रह्मचारिणम् ॥ समलेष्ठुसुवर्ण स-क्रियमुनविहारिणम् ॥ १३६ ।। तदभ्येहि ममाम्पर्ण-मुत्कर्णः किं प्रणश्यसि ? ॥ विलोकयामि ज्येष्ठार्य 1, यथा ते प्रतिग्रहम् ।। १३७ ॥ तयेत्युडाहितः साध्च्या, तूष्णीकः स व्रजन पुरः॥ ददर्श सैन्यमागच्छत , कृतं तेनैव | नाकिना ॥ १३८ ॥ भयोद्धान्तस्ततः सूरिः, सैन्याध्वानं विहाय सः ॥ नश्यन्नपि नृपस्यैव, पुरोगाईवयोगतः ॥१३९॥ नृपोऽपि | प्रेक्ष्य तं हस्ति- स्कन्धादुत्तीर्य चाऽनमत् ॥ आह म चाहो ! भाग्य मे, यूयं यदिह वीक्षिताः ॥ १४० ॥ तत्कृत्वाऽनुग्रह स्वामि* ममीदं मोदकादिकम् ॥ एषणीयं प्रासुकं च, गृह्यतां गृह्यतां द्रुतम् ॥ १४१॥ नाऽद्य भोक्ष्येऽहमित्युचै-र्वदन् सूरिस्तु नाऽऽददे ॥
पात्रस्थो भूषणौधो मा, दृश्यतामिति चिन्तयन् ।। १४२॥ तं मुश्च मुश्चेत्यूचान, भिया भूपस्तु नामुचत् ॥ हिया न नेति जल्पन्ती, नवोढां रमणो यथा ॥ १४३॥ भूभुजा मुहुराकृष्ट-मपि सरिः पतगृहम् ।। न मुमोच नवोढा स्त्री, भाकृष्टमिवांशुकम् ॥१४४॥
, गर्भिणी । २ समूहैः । 'चिलु' इति भा० । ४ मौनः । ५ देवेन । । भर्ता । • नवपरणितस्त्री । ८ ववम् ।
+
+PN+RX
+
+