________________
A-
STRA
+
॥अथ नवमाध्ययनम् ॥ उचराध्य बनस्त्रमा
| ॥अहम् ॥ उक्तमष्टामाध्ययनं, अथ नमिप्रव्रज्याख्यं नवममारभ्यते, अस्य चायममिसम्बन्धोनन्तराध्ययने निर्लोभत्वमुक्तं, ॥६६॥
निर्लोभश्चहापि शक्रादिपूज्यः स्यात्तदुपदर्शनायेदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य प्रस्तावनार्थ नमिचरितं तावदिहावश्य वाच्यम् । यथाचायं प्रत्येकबुद्धस्तथान्येपि करकण्ड्वादयस्त्रयः प्रत्येकबुद्धास्तत्समकालवर्गच्यवनदीक्षोपादान केवलज्ञानमहानन्दपदभाजो बभूवु| यद्वक्ष्यति, "करकंडू कलिंगेसु, पंचालेसु अ दुम्मुहो ॥ नमी राया विदेहेसु, गंधारेसु अ नग्गइ ॥ १॥ ति" ततः प्रसङ्गात्तच्चरि
तान्यपीहोच्यन्ते । * तत्रादौ वृषभं वीक्ष्य, प्रतिबुद्धस्य धीनिधेः ॥ करकण्डुमहीजाने-चरितं वच्मि तद्यथा ॥१॥ अत्रैव भरते चम्पा
नगर्यां गुरुविक्रमः ॥ भूपोभूद्गुणरत्नाना-मुदधिर्दधिवाहनः ॥२॥ पुत्री चेटकभूभर्तुः, शीलादिगुणसेवधिः ।। राज्ञी तसा.
भवत्पद्मा-वती पद्मा हरेरिव ॥ ३ ॥ भुञ्जाना भृभुजा साकं, भोगाभोगान् यथासुखम् ॥ बभूव सा क्रमादन्त-र्वत्नी पत्नी महीपतेः
&॥४॥ कृतपार्थिवनेपथ्या, धृतच्छत्रा धराभृता ॥ विहराम्यहमारामे, पट्टेभस्कन्धमाश्रिता ॥ ५॥ इत्यभूद्दोहदस्तस्याः, काले गर्भा६६॥ नुभावतः । तस्यापूर्णे च सा काय, कृष्णपक्षेन्दुवद्दधौ ॥६॥ [युग्मम् ] ततः पृथ्वीभृता पृष्टा, महिषी कार्यकारणम् ॥ जगौ तं
| दोहदं राज्ञः, प्रमोदद्रुमदोहदम् ॥ ७॥ ततो भूपस्तया साक-मारुह्य जयकुञ्जरम् ॥ स्वयं तदुपरि छत्रं, दधत्पूर्णेन्दुसुन्दरम् ॥ ८ ॥ सानन्दं पौरपौरीभिः, प्रेक्ष्यमाणो बलान्वितः ॥ प्रापृट्कालप्रवेशेन, रम्यमाराममासदत् ॥९॥ [ युग्मम् ] तदा च नव्यपाथीद
६
॥६॥
5