________________
" अथ सप्तमाध्ययनम्"
उचराध्य
STROV
बनपत्रमा
॥३२॥
॥ॐ॥ व्याख्यातं षष्ठमध्ययनं साम्प्रतमौरभ्रीयाभिधं सप्तमं प्रस्तूयते, अस्य चाय सम्बन्धः, इहानन्तराध्ययने निग्रन्थत्वं उक्तं, तच्च रसगृद्धेः परिहारादेव स्यात्. तत्परिहारस्तु विपक्षे दोषदर्शनात्तच्च दृष्टान्तोपदर्शनद्वारा स्फुटं स्वादिति रसगृद्धिदोपदर्शकोर| भ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते, इत्यनेन सम्बन्धेनायातेऽमिन्नध्ययने दृष्टान्तपञ्चकं वाच्यं यदाह नियुक्तिकृत्-"ओरब्मे १|| कागिणी २ अंबएअ ३ ववहार ४ सायरे चेव ५॥ पंचेए दिटुंता, उरम्भिज्जंमि अज्झयणे ॥१॥" तत्रादावुरभ्रदृष्टान्ताभिधायकमिदमादिसूत्रम्| मूलम्--जहा एसं समुद्दिस्स, कोइ पोसिज्ज एलयं । ओअणं जवसं दिज्जा, पोसेज्जावि सयंगणे ॥ १ ॥
व्याख्या-यथेत्युदाहरणोपदर्शने, आदिश्यते विविधकार्येषु आज्ञाप्यते परिजनोऽसिन्नागत इत्यादेशः प्राघूर्णकस्तं समुद्दिश्य यथाऽसौ समेष्यति समायातश्चैन भोक्ष्यत इति विचिन्त्य कश्चित्परलोकनिरपेक्षः पोषयेत एलकमूरणकं, कथमित्याह-ओदनं भुक्तशेषं तद्योग्यशेषान्नोपलक्षणञ्चैतत् यवसं मुद्गमाषादि च दद्यात्तदग्रतो ढौकयेत् , पोषयेत् , पुनर्वचनमस्यादरख्यापनार्थ, अपिः सम्भाबने, संभाव्यते हि कोप्येवंविधो गुरुकर्मेति, स्वकाङ्गणे स्वकीयगृहप्राङ्गणे, अन्यत्र हि नियुक्तः कदाचिन्नौदनादि ददातीति स्वकाङ्गण इन्युक्तमिति सूत्रार्थः॥१॥ ततोऽसौ कीदृशो भवतीत्याह
KHABARAHASRHA
॥३२॥
॥३२॥