________________
4%
अध्य..
उत्तराध्वबनसूत्रम् | ७७॥
जयेच्छुराजयेऽगच्छत्, सीम्नि देशस्य संमुखः ॥ ४४ ॥ दुर्भदं गरुहव्यूह, चण्डप्रद्योतपार्थिवः ॥ खसैन्ये विदधे वार्षिव्यहं द्विमुख| राट् पुनः ॥ ४५ ॥ उत्साहितेषु वीरेषु, रणनिस्ताननिखनैः ॥ अथ प्रववृते युद्धं, सैन्ययोरुभयोमिथः ॥४६॥ तदा च शस्त्रसङ्गोत्थ- | स्फुलिङ्गकणवर्षणैः ॥ वीराः केपि दिवाप्युल्का-पातोत्पातमदर्शयन् ॥४७॥ लघुहस्ता भटाः केपि, मुमुचुर्विशिखांस्तदा ।। तदादानधनुासा--कर्षणादिष्वलक्षिताः ॥ ४८ ॥ निखिशैर्निशितैः केपि, कुम्भिकुम्भानभेदयन् ।। तुङ्गानि शैलशृङ्गाणि, तडिद्दण्डैरिवाम्बुदाः | ॥४९॥ केचिद्भटोत्तमा भिन्न-देहा अप्यभिमानिनः ॥ घातव्यथां न विविदुः, सम्परायपरायणाः ॥ ५० ॥ दण्डैरखण्डयन् केपि, || विपक्षान् केपि मुद्गरैः ॥ सशल्यांश्चक्रिरे शल्यैः, केचित्केचित्तु शक्तिभिः ॥५१॥ एवं रणे जायमाने, कालरात्रिनिमे विशाम् ॥ [3 | मौलेस्तस्य प्रभावेणा-जय्योभूद्विमुखो नृपः ।। ५२ ॥ तत्सैन्येन ततोपास्तं, प्रद्योतस्याखिलं बलम् ।। विदुद्राव द्रुतं भानु-धाम्ना | धाम विधोरिव ॥५३॥ तदा चोज्जयनीनाथ, नश्यन्तं द्विमुखो द्रुतम् ॥ जग्राह शशकग्राहं, क्रौञ्चबन्धं बबन्ध च ॥ ५४ ॥ तं गृहीत्वाविशद्भूमा-नुत्पताकं निजं पुरम् ।। सानन्दं बन्दिभिरिव, पौरैः कृतजयारवः॥५५॥ न्यधापयच निविडं, निगडं तत्पदाब्जयोः ।। महानपि जनो लोभात्, कां कां नापदमश्नुते?॥५६॥प्राप्तोपि दुर्दशां दैवा-न्मा नृपः खिद्यतामयम् ॥ इति तं सुखितं चक्रे, भूपः स्नानादनादिना ॥५७॥ राज्ञोभ्यणे सभास्थस्य, प्रद्योतोप्यन्वहं ययौ ॥ न्यवीविशद्विशामीशो-ऽर्धासने तश्च गौरवात् ॥ ५८ ॥
अन्यदा च सुतां राज्ञो, दृष्ट्वा मदनमञ्जरीम् ।। प्रद्योतो जातगाढानु-रागोभूद्वाढमाकुलः ।। ५९ ॥ ध्यायतस्तस्य तां सृष्टेः, सारं सारङ्गालोचनाम् ॥ नागान्निद्रा निशालुः, कामिनीवापरा रतेः॥६०॥ सरोन्मादसमुद्भूत-चिन्तादाघज्वरादितः ।। पुष्पतल्पेपि | सुप्तोसौ, स्वास्थ्यं नाप मनागपि ॥ ६१ ॥ वर्षायितां च तां रात्रि, कथञ्चिदतिवाह्य सः ।। प्रातः सभां ययौ तञ्चो-द्वीनं वीक्ष्यात्रवी
944354AAN
७७||
1100
EIN