________________
ज
तुममिकपति ॥ २५०॥" भावार्थोऽस्या क्षेयः, कथमित्यथ वरधनी विचिन्तयति ॥ आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा
Alअध्य०१३ उचराध्य-2॥२५१ ॥ आशीर्वाद दत्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः॥ नीत्वान्यतो वरधनु, निगद्य किश्चिच्च सापि ययौ ॥२५२ ।। पनपत्रम् आगतमथ सुहृदं नृप-पुत्रःप्रोचेनया किमुक्तमिति ? ॥ सोऽवददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥ २५३ ॥ श्रीब्रह्मदत्तनामा॥२०४॥
|ङ्कितो ह्यसौ लेख इति वद त्वं मे ॥ को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् ।। २५४ ॥ अत्रास्ति श्रेष्ठिसुता, रत्नवती | नाम सुन्दरीरत्नम् ॥ आवास्यादपि सा म-प्यनुरक्ता प्राप तारुण्यम् ॥२५५॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदन्तिकमवोचम् ॥ का ते चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ॥ २५६ ॥ अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मातः ! ।। अथ पृष्टा सा पुनरपि, जगौ न किमपि हिया यावत् ॥ २५७ ॥ अवदत्तावत्तस्याः, प्रियगुलतिकाड्या प्रियवयस्या ।। न हि वक्ति लज्जयासौ, तदहं ते वच्मि मातरिदम् ॥ २५८ ॥ प्रातुर्बुद्धिलनाम्नः, सागरनाम्नश्च 'ताम्रचूडरणे ॥ इयमुपवनं गतेकं, कुमारमुत्तमतममपश्यत् ॥ २५९ ॥ ईदृश्यभूत्तोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् ।। निश्चित्य तामवोच, सद्भावं ब्रूहि मे वत्से ! ॥ २६० ।। अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः ॥ स ब्रह्मदत्तनामा, पतिन चेन्मे तदा मरणम् ॥ २६१ ।। घटियिष्ये तव कामित-मित्यधृति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किश्चित्स्वस्थेति पुनरूचे ।। २६२ ॥ भाव्यखिलमीहित मे,
| मातर्देव्या इव प्रसादात्ते ॥ तस्मै झापयितुमद-स्तदपि क्रियतामुपायोयम् ।। २६३ ।। क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन । ॥२०॥ प्रेषय तस्मै क्षिप्रं, व्यपदेशावुद्धिलभातुः ।। २६४ ॥ ताना दत्तममुं, लास्यति सद्योन्यथा तु लाति न वा ।। लक्षार्द्ध युक्तमभूचरणायुधयुद्धे । २ कामदुःखपीढ़िताम् । ३ युक्तम् ।
२०४॥