________________
साबध्य.
उचराध्य बनसूत्रम् ॥२.५॥
तत्सुहृदो बुद्धिलेन तदा ॥ २६५ ॥ प्रोच्येति तया दत्तौ, हारो लेखश्च दासहस्तेन ॥ प्रहितौ मया गतेऽहनि, तत्प्रतिलेखोर्प्यताम-|| धुना ॥ २६६ ॥ उक्त्वेति तस्थुषी सा, त्वत्प्रतिलेखे मयार्पिते तु ययौ ।। आर्या तत्र च लेखे, लिखितासौ वर्तते स्वामिन् ! ॥२६॥ "उचितत्वाद्वरधनुना, सुहृदोक्तो ब्रह्मदत्तनामापि ॥ स्त्रीरत्नं रत्नवती-मिच्छति गोविन्द इव कमलाम् ॥ २६८॥" श्रुत्वेति मित्रवचनं, तां द्रष्टुं भूपभूरभूदुत्कः ॥ अन्येधुराकुलतया, वरधनुरागत्य तं प्रोचे ॥ २६९ ॥ अत्रावामन्वेष्टुं, प्रहिता दीर्धेण सन्ति निजपुरुषाः ॥ तद्वचनादत्रत्यो, नृपोपि तदुपक्रम कुरुते ॥ २७० ॥ तरिक कर्तव्यमिति, ध्यायन्तौ सागरोऽवनिगृहे तौ॥ क्षिप्त्वा जुगोप निधिव-द्रविरप्यपराम्बुधावविशत् ॥ २७१ ॥ निशि निर्गममिच्छन्तौ, तौ रथमारोप्य कमपि पन्थानम् ॥ नीत्वा सागरदत्तो, ववले बाप्पायितीक्षियुगः ॥ २७२ ।। तावथ पुरः प्रयान्तौ, शस्त्राढ्यरथस्थितां वने वनिताम् ॥ ददृशतुरियती वेला, किं वां लग्नेति जल्पन्तीम् ॥ २७३ ।। कावावां ? वेत्सि च कथ-मिति पृष्टा नृपभुवाथ सावादीत् ॥ धनसश्चयाधिनाथः, श्रेष्ठथासीदिह धनप्रवरः ॥ २७४ ॥ अष्टानां तनयाना-मुपर्यहं तस्य नन्दनाभूवम् ॥ प्राप्ता च यौवनं ना-पश्यं कश्चिदरं प्रवरम् ॥ २७५ ॥ स्थितमस्मिन्नु| द्याने, तदर्थमाराधयं ततो यक्षम् ॥ सोपि हि भक्त्या तुष्टः, प्रत्यक्षीभूय मामवदत् ॥ २७६ ।। श्रीब्रह्मदत्तनामा, चक्री वत्से ! तव प्रियो भावी ॥ स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ॥२७७॥ यः सागर-बुद्धिलयो-रायास्यति कुकुटाहवे ससखा ।। विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः ॥ २७८ ॥ स च मच्चैत्यसमीपे, प्रथमं ते मेलितान्यतो गच्छन् ॥ इति यक्षगिरा स्वामिन !, जानामि त्वामहं नियतम् ॥ २७९॥ तन्मे मन इव रथममु-मारोह विभो! दुत तयेत्युदितः॥ रथमारुह्य समित्रः, की गम्यमिति तां |
विष्णुः । २ उस्कष्ठितः । । भूमिगृहे । ४ अश्रुक्किन्ननेनयुग्नः । ५ नारीम् । । धनसम्बयापतिः । • माहवः रणः ।
॥२०॥