________________
६ तम् । सत्ता पटं दह्यमानं, वीक्ष्य सा प्रतिनी जगौः॥ ४७ ॥ [युग्मम् ] सहाटी मम दग्धेयं, मो टङ्क ! त्वत्प्रमादतः ॥ टङ्कोऽउपरान्य वादीदखमाना, दग्धेति प्रोच्यते कथम् ॥ ४८ ॥ भवन्मते हि सम्पूर्ण-सबाटीदहने खलु ॥ दग्धा सङ्घाटीति वक्तुं, युक्तं न पुन-PROM बनस्त्रम् ॥ ॥२१॥
| रन्यथा ॥ ४९ ॥ अथ चेद्भगवद्वाक्यं, स्वीक्रियेत तदा बदः॥ वक्तुं युज्येत तद्विश्व-मान्यं तत्प्रतिपद्यताम् ॥५०॥ तनिशम्य गलन्मिथ्या-दर्शना प्रियदर्शना ॥ इत्यवादीदहो आर्य !, साध्वहं बोधिता त्वया ॥५१॥ अतः परं जैनवचः, प्रमाणं मे जगद्धितम् ।। यत्तु तद्दषितं तस्य, मिथ्यादुष्कृतमस्तु मे ॥५२॥ इत्युक्त्वा सा ययौ पार्श्वे, जमाले सपरिच्छदा ॥ तस्याग्रे चावदन्नका,
युक्तिर्जिनमतानुगाः ॥ ५३॥ तस्या वचोभिरपि स, नामुचत्तं कदाग्रहम् ॥ रसोन इव दुर्गन्धं सुगन्धिद्रव्यवासनैः॥५४॥ ततः & सा सपरीवारा, गतशेषाश्च साधवः ।। हित्वा दुर्मतमनं तं, श्रीमहावीरमाश्रयत् ॥ ५५ ॥ तदा च भगवांश्चम्पानगरी पावयन्न- |
भूव ॥ जमालिरपि नीरोग-श्वम्पायामगमत्ततः ॥५६॥ तत्र चैत्ये पूर्णभद्रा-ऽभिधाने तस्थुषोऽर्हतः।। पार्थे गत्वा नातिदरे, स्थित्वा चैवमुवाच सः॥५७॥ भगवन् ! भवतः शिष्या-श्छन्नस्था बहवो यथा ॥ परलोकं गता नाह, विजेयः किल तादृशः | ॥५८॥ यतोऽहमस्मि सम्प्राप्त-केवलज्ञानदर्शनः॥ जिनोऽहश्चेति तेनोक्ते, गौतमस्तमदोऽवदत् ॥ ५९॥ जमाले! केवली जात-स्त्वं चेदेतत्तदा वद ॥ लोको जीवश्च किमसौ, शाश्वतोऽशाश्वतोऽथवा ? ॥ ६॥ सोऽथ तस्योत्तरं दातु-मशक्तो मौनमाश्रयत् । ततो जगाद भगवान् , जमाले ! शृणु मद्वचः ॥ ६१ ॥ प्रश्नस्यास्योत्तरे मद-पछताः शिष्याः सहस्रशः॥ छद्मस्थाः सन्ति | मे किन्तु, त्वदन्नैवं वदन्ति ते ॥ ६२ ॥ अत्र प्रत्युत्तरं चेदं, जानीहि त्वं यथातथम् ॥ लोकजीवौ हि विद्येते, शाश्वताशाश्वतौ सदा
कानः ।
DEHRS 494