SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ वन्य०३ ॥१८ ॥ ६३ ॥ तथाहि द्रव्यरूपेण, लोकः शाश्वत उच्यते ॥ अशाश्चतस्तु पर्याय-परावृत्तेः प्रतिक्षणम् ॥ ६४ ॥ द्रव्यरूपेण जीवोऽपि, उचराध्य- कथ्यते किल शाश्वतः ॥ नृदेवत्वादिपर्याय-परावृत्तेस्त्वऽशाश्वतः ॥६५॥ इति स्वामिवचो नैव, श्रद्दधौ स कदाग्रहात् ॥ प्रभुपायमस्त्रम् चि निर्गत्य, स्वैरं पर्याट भृतले ॥६६॥ निलवत्वाच्च सङ्केना-ऽखिलेनापि बहिष्कृतः॥स व्युदग्राहयल्लोकान्, बहुभिः कुमतो. ॥२१८॥ क्तिभिः ॥ ६७ एवं जमालिः श्रामण्यं, प्रपाल्य बहुवत्सरान् ॥ प्रान्ते संलेखनामध-मासिकी प्रविधाय च ।। ६८॥ तत्पातक | मनालोचच्य, मृतः षष्ठे सुरालये ॥ त्रयोदश समुद्रायुः, मुरः किल्विषिकोऽभवत् ॥ ६९ ॥ [ युग्मम् ] विपन्नं तं समाकण्ये, प्रभु पप्रच्छ गौतमः ।। जमालिरत्युग्रतपाः, कां गतिं गतवानिति ? ॥ ७० ॥ जिनो जगौ षष्ठकल्पे, सोऽभूत्किल्विषिक: सुरः ॥ गणी साह कुतो घोर-तपसोऽप्यऽस्य सा गतिः ॥ ७१ ॥ जिनोऽभ्यधार्मगुरू-पाध्यायादेविरोधतः॥ जमालिस्तां गति लेमे, कृतभूरितपा अपि ॥ ७२ ॥ ततश्चयुत्वा क स स्वामिन् ! यास्यतीति पुनर्जिनम् ॥ पप्रच्छ गौतमस्वामी, ततोऽवादीददो विभुः X॥ ७३ ॥ तिर्यनृनाकिषु भवान् कतिचिद्वमित्वा, सिद्धिं गमिष्यति चिरेण ततश्युतोऽसौ ॥ प्राप्याऽपि बोधमिति केचन हारयन्ति, * तद्देवरत्नमिव दुर्लभ एव बोधिः ।। ७४ ॥ इति प्रथमनिहवकथा ॥१॥ ___ "अथ वीरविभोर्ज्ञानात् , षोडशाब्द्या बभूवुषः ॥ निहवस्स द्वितीयस्य, वृत्तान्तं वच्मि तयथा ॥१॥” पुरा पुरे राजगृहे, चैत्ये गुणशिलाभिधे ॥ वसुसज्ञा महाप्रज्ञाः, सूरयः समवासरन् ॥ २ ॥ तेषामशेषपूर्वान्धि-पारगाणां मनस्विनाम् ॥ शिष्योऽभूत्तिष्यगुप्ताख्यः, पूर्वाध्ययनतत्परः ॥३॥ पूर्वमात्मप्रवादाख्यं, सप्तमं पठतोऽन्यदा ॥ जीवप्रदेशविषय-स्तस्यार्थोऽयमुपागमत् ॥४॥ एका प्रदेशो जीवस्य, न जीव इति कथ्यते ॥ एवं द्वित्रिचतुष्पञ्च-सङ्ख्यातासङ्ख्यका अपि ॥५॥ यावत्प्रदेशेनाऽप्यूनो, काASS
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy