SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ उचराज्यबनपुत्रम् ॥१७३॥ ध्यातवानिदम् || ४ || मत्सुतोऽप्येष मायासी - द्राज्यारम्भैरधोगतिम् ॥ ध्यात्वेति घृष्ट्वा तद्दन्तान्, स साधुभ्यस्तदप्यवक् ।। ५ ।। मुनयोऽप्यवदमेव-मयं हि रदेघर्षणात् || भविता भूपतिर्निम्बा- न्तरितो भरितो गुणैः ॥ ६ ॥ ततस्तस्याऽभिषां चक्रे, चाणक्य इति | तत्पिता । सोऽथ शुक्लद्वितीयेन्दु-रिव वृद्धिं दधौ क्रमात् ॥ ७ ॥ कलिन्दिकाः कण्ठपीठे, स चकार स्वनामवत् ॥ जन्मान्तरानुगामीव, श्राद्धत्वश्चादितोऽश्रयत् ॥ ८ ॥ यौवने पर्यणैषीच, कुलीनां विप्रकन्यकाम् || निर्धनोऽपि हि सन्तोषा - द्रव्यार्थ नोद्यमं व्यधात् ॥ ९ ॥ अन्यदा तत्प्रिया भ्रातुर्विवागाद्गृहे पितुः ॥ निर्धनत्वेन सामान्य - वेषा भूषणवर्जिता ॥ १० ॥ महेभ्यब्राह्मणो दूढा - स्तद्भगि न्योऽपरा अपि ॥ तत्राऽऽययुर्महा मूल्य - वस्त्रभूषणभूषिताः ॥ ११ ॥ तासां परिजनः सर्व वक्रे भूयांसमादरम् || वाक्यैः पैजूंषपीयूषै- भूयः सम्भाषणादिकम् ।। १२ ।। चाणक्यस्याऽङ्गनां तां तु न किञ्चिन्कोऽप्यऽजल्पयत् || आदरो हि भवेत्सर्वः, श्रीणां न तु वपुष्मताम् ॥ १३ ॥ तां च भूषणताम्बूल - गन्धमाल्यादिवर्जिताम् ॥ बन्धुवर्गों भगिन्यादि - रपि बाढमहीलयत् ॥ १४ ॥ भ्रातृजायादयोऽप्यऽस्याः, प्रतिपत्तिं न चक्रिरे ॥ पङ्क्तिमेदच नियतं, भोजनादावपि व्यधुः ।। १५ ।। ततोऽतिलञ्जितोद्विशा, दौः स्यात्प्राप्ता पराभवम् । कथञ्चिदपि वीवाह - मतिवाहयति स्म सा ॥ १६ ॥ विवाहोत्सवपूर्वौ तु सा स्वीयैरेव चीवरैः ॥ | आगात्पत्युर्गृहे शोक - स्रवदश्रुजलाविला ॥ १७ ॥ चाणक्येनाऽथ तद्दुःख- दुखिना दुःखकारणम् । पृष्टाऽपि सा तत्कुस्थान-वन हिावद || १८ || ततो भर्त्रा सनिर्बन्धे - मुक्ता मुक्तागणोपमम् || मुञ्चन्त्यश्रुवजं स्माह, कथञ्चित्तं पराभवम् ॥ १९ ॥ तं निशम्याऽथ चाणक्य - वेतसीति व्यचिन्तयत् ॥ नूनं जगति दारिद्र्यं, सोच्छ्वासं मरणं नृणाम् १ ॥ २० ॥ परं पराभव १ दशनघर्षणात्। २ परिणीताः । ३ कर्णशष्कुख्याभोगे अमृततुल्यैः । ४ दारिद्रात् । ५ साग्रहम् । अध्य०३ ॥१७३॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy