________________
35
+
MP सिद्धथै अन्यमनुवर्तन्ते, नतु तद्वार्तामपि पृच्छतीत्याशय इति स्त्रचतुष्कार्थः ॥ २५ ॥ किश्चबनवम्
मूलम-उवनिज्जइ जोविअमप्पमायं, वपणं जरा हरइ नरस्स रायं!। ॥२२३॥
पंचालराया! वयणं सुणाहि, मा कासि कम्माइं महालयाई॥ २६ ॥ व्याख्या-'उपनीयते' ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं 'अप्रमाद' प्रमादं विनैव आवीचिमरणेनेति भावः 'वणे' मुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् ! यतश्चैवमतः पाञ्चालराज! वचनं श्रृणु, किन्तत ? इत्याह-मा कार्षीः कर्माणि 'महालयानि' अतिशयमहान्ति पञ्चेन्द्रियवधादीनीति सूत्रार्थः ॥ २६ ॥ एवं मुनिनोक्ते चक्री माह
मूलम्-अहंपि जाणामि जहेह साहू!, जं मे तुमं साहसि वक्कमे।
___ भोगा इमे संगकरा हवंति, जे दुच्चया अजो ! अम्हारिसेहिं ॥ २७ ॥ ___व्याख्या-अहमपि जानामि तथेति शेषः, 'यथा' येन प्रकारेण 'इह' जगति साधो ! यद् 'मे' मम त्वं 'साधयसि' कथयसि |
'वाक्यम्' उपदेशरूपं वचः 'एतद्' अनन्तरोक्तम् । तत्कि भोगाम जहासीत्याह-भोगा 'इमे प्रत्यक्षाः 'सङ्गकराः' प्रतिबन्धोत्पादका 4 मवन्ति, ये दुस्त्पना आर्य ! 'अस्मादृशैः' गुरुकर्मभिरिति त्रार्थः ॥ २७ ॥ किश्च
मूलम्-हत्थिणपुरंमि चित्ता, दणं नरवई महिड्डि। कामभोगेसु गिद्धेणं, निआणमसुहं कडं ॥२८॥ ॥ शा
तस्स मे अप्पडिकंतस्स, इमं एआरिसं फलं। जाणमाणे विजं धम्मं, कामभोगेसु मुच्छिओ॥२९॥ [जुयलं]
SACARASHTRA
+
+
+