________________
पनसूत्रम् ॥३२४॥
व्याख्या-हस्तिनापुरे हे 'चित्र !' प्राग्भवे चित्राहमने ! दृष्ट्वा 'नरपति' सनत्कुमारसझं तुर्यचक्रिणं महर्दिकं काम 18 भोगेषु गृद्धेन मयेति शेषः, निदानम् 'अशुभम्' अशुभानुबन्धि कृतम् ॥ २८ ॥ "तस्स"त्ति सुव्यत्ययात् 'तस्मात् निदानात् 'मे' मम 'अप्रतिक्रान्तस्य' अप्रतिनिवृत्तस्य तदा हि त्वया बहुक्तेपि न मन्मनसो निवृत्तिरभूदिति 'इदमेतादृशं अनन्तरवक्ष्यमाणरूपं | 'फलं' कार्य जातमिति शेषः, यत्कीदृशम् १ इत्याह-जाननपि यदहं 'धर्म' श्रुतधर्मादिकं कामभोगेषु 'मच्छितो' गृद्धः तदेतत्काम5 भोगेषु मूर्छनं मम निदानस्य फलमिति मूत्रद्वयार्थः ॥ २९ ॥ पुनर्निदानफलमेवोदाहरणेन दर्शयितुमाह--
मूलम्-नागो जहा पंकजलावसण्णो, दई थलं नाभिसमेइ तोरं ।
एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्वयामो ॥ ३० ॥ व्याख्या-'नागो' हस्ती 'यथे' त्यौपम्ये, पङ्कप्रधानं जलं पङ्कजलं तत्रावसनो-निमग्नः सन् दृष्ट्वा स्थलं 'न' नैव 'अभिसमेति' प्रामोति 'तीरं' पारम् अपेर्गम्यत्वात्तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धा न 'भिक्षो' साधोः 'मार्ग' सदाचार. रूपं 'अनुव्रजामः' अनुसराम इति सूत्रार्थः ॥ ३० ॥ पुनरनित्यतां दर्शयितुं मुनिराहमूलम् -अच्चेइ कालो त्तरंति राईओ, न यावि भोगा पुरिसाण निच्चा।
उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ ३१ ॥ व्याख्या-'अत्येति' अतिक्रामति 'कालो' यथायुष्ककालः, किमिति ? यतः 'त्वरन्ते' शीघ्रं गच्छन्ति 'रात्रयो' रजन्यो ।
+
॥२२४॥