SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ अध्य०१६ पौराः पौर्यश्च तत्र ययुः ॥ २५ ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे ॥ गातारोन्ये भूपं, व्यजिज्ञपनित्यमर्षवंशात् ॥२६॥ उपराभ्य मातङ्गाम्यां स्वामिन् !, गीतेनाकृष्य पौरलोकोयम् ॥ सकलोपि कृतो मलिन-स्तत इत्यलपन्नृपः कोपात् ॥२७॥ पुर्यां प्रवेष्टुमनयोवनसत्रम् ॥१८९॥ नों देयं वेश्मनीव कुर्कुरयोः ॥ तत आरभ्य वृकाविव, तौ दरमतिष्ठतां पुर्याः॥२८॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहेs न्येयुः ॥ उल्लङ्घ्य नृपतिवचनं, प्राविशतामजितकरणौ तौ ॥ २९ ॥ विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ ॥ क्रोष्टुरवैः है कोष्टारा-विव गानोत्कौ प्रजागीतैः ॥ ३०॥ अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् ॥ तच्च निशम्य जनास्ती, परिवत्रुर्म|| क्षिका मधुवत् ॥ ३१॥ [युग्मम् ] कावेताविति लोकै-आतुं कृष्टावगुण्ठनावथ तौ ॥ उपलक्षितौ नृपाज्ञा-विलोपकत्वादृशं निहतो ॥ ३२ ॥ नश्यन्तौ पश्यन्ती, दीनं भयविह्वलौ स्खलत्पादौ ॥ लोकैश्च हन्यमानौ, कथमपि तो निर्गतौ पुर्याः ॥ ३३ ॥ गम्भीरोद्यानं च प्राप्ती, ताविति मिथो व्यचिन्तयताम् ।। धिग् नौ कुलदोपहतान, रूपकलाकौशलादिगुणान् ॥ ३४ ॥ धातव इव क्षयरुजा, दोषेणानेन दूषिता हि गुणाः ॥ जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता ॥ ३५ ॥ व्यसनैरिव नौ व्यसनं, जो कुलदोषदूषितैर्हि गुणैः ॥ स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥ ३६॥ ध्यात्वेति मर्तुकामौ, यान्तौ प्रति दक्षिणामुभावपि तौ ॥ दूरं गतौ महीधर-मपश्यतामेकमतितुङ्गम् ॥ ३७ ॥ तं चारोहन्तौ तौ, भृगुपातचिकीर्षया श्रमणमेकम् ॥ ध्यानस्थममानगुण, प्रेक्ष्य प्रोच्चै मुदम | | धत्ताम् ॥ ३८॥ छायातरुमिव पथिको, तं प्राप्यापगतसकलसन्तापौ॥ ताक्नमतां वमन्ती, प्राग् दुःखमिवाश्रुजलदम्भात् ॥ ३९ ॥ ॥१८९॥ ध्यानं समाप्य मुनिना, कुत आयातौ युवामितकि पृष्टौ ।। प्राकाशयतां स्वाशय-मुक्त्वा निजवृत्तमखिलं तौ ॥ ४० ॥ तत इत्यूचे , कोपवशात् । २ अजितेन्द्रियो । ३ वस्नेणाच्छादितमुखी । ४ शत्रुणा । ५ दुःखम् । ६ पर्वतम् । +STHA-R ECRes
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy