________________
545
HGEN
कमार्पयत्पा, शिक्षितेनाऽनुजीविना ॥ ११७ ॥ उग्रप्रत्यग्रमदन-फलनिःस्सन्दभावितम् ॥ पापस्सादापयत्पाथो-रुहं वररुचेः पुनः चराध्य
॥ ११८ ॥ नृपाधास्तानि पद्मानि, घायं घायमवर्णयन् ॥ ततो वररुचिः स्वीय-मप्यजिघ्रत पयोरुहम् ॥ ११९॥ सुरां स चन्द्रहायनपत्रम् ॥८५साल्या, निशापाता तताऽवमत् ।। तद्वाक्ष्य भात्सत
साख्या, निशापीतां ततोऽवमत् ।। तद्वीक्ष्य भत्सितः सम्यैः, सभाया निर्जगाम च ॥ १२० ।। स स्वनिन्दापनोदाय, प्रायश्चित्तचिकी स्ततः ॥ इत्यपृच्छत् द्विजान् किं हि, मद्यपानाऽपयातकम् ॥ १२१ ॥ तापितत्रपुणः पान, मदिरापानपापहृत तैरित्युक्ते सोऽपि सद्य-स्तनिपीय व्यपद्यत ॥ १२२ ॥ इतश्च स्थूलभद्रोऽपि, सम्भूतविजयप्रभून् ॥ सेवमानः श्रुताम्भोधेः, पारं प्राप क्रमासुधीः ॥१२३ ॥ सम्भूतविजयाचार्यान् , प्रणम्य मुनयस्त्रयः । वर्षाकालेऽन्यदाऽऽयाते, चक्रुरेवमभिग्रहान् ॥ १२४ ॥ स्थित्वा सिंहगुहाद्वारे, चतुर्मासीमुपोषितः ॥ कायोत्सर्ग करिष्यामी-त्याद्यश्चक्रे प्रतिभंवम् ॥ १२५ ॥ दृग्विषाशीविषबिल-द्वारे स्थास्थाम्युपोषितः ।। चतुर्मासी कृतोत्सर्गो, द्वितीयोऽभ्यग्रहीदिति ॥ १२६ ॥ स्थास्यामि कूपफलके, कृत्वोत्सर्गसुपोषितः । चतुर्मासीमहमिति, प्रतिपेदे तृतीयकः ॥ १२७॥ ज्ञात्वा तान् संयतान् योग्या-ननुमेने गुरुयंदा । स्थूलभद्रस्तदोत्थाय, गुरूने व्यजिज्ञपत् ।। १२८ ॥ कुर्वन् षड्रसमाहार-मकुर्वन् प्रबलं तपः ।। स्थास्याम्यहं चतुर्मासी, कोशावेश्यानिकेतने ॥ १२९ ॥ सूरिस्तमुपयोगेन, योग्यं ज्ञात्वाऽन्वमन्यत ।। सर्वेऽप्यऽङ्गीकृतस्थाना-न्यऽगमन्मुनयस्ततः ॥ १३० ॥ शान्तान् जितेन्द्रियान् घोर-तपोनिष्ठानिरीक्ष्य तान् ॥ शान्ति प्रापुस्त्रयोऽप्येते, सिंहसरिघटिकाः ॥१३१ ।। अथ श्रीस्थूल भद्रोऽपि, कोशासदनमासदन् । कोशाऽपि प्रमदोत्सर्पि-रोमहर्षा तमभ्यगात् ॥ १३२ ।। अयं परीपहोदिनो, भनः संयमवीबंधात् ।। आगान्नूनं तदद्याऽपि, दैवं जागर्ति मामकम् ॥१३३।। चिन्तयन्तीति
दासेन । २ अायुद्दाममदनफल स्यन्दवासितम् । ३ कमलम् । ४ पापनाशकम् । ५ प्रतिज्ञाम् । ६ संयमभारात् ।