SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ +% ग्याख्या-यथा स चतुर्भिः-हयगजरथनरात्मकैः सैन्यैः अन्त:-शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती पदेखण्डभरताधिपो ट्र पनस्त्रम् में 'महर्द्धिको दिव्यलक्ष्मीवान , चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि तानि चामूनि-"सेणावई गाहावई, पुरोहिय गय तुरेय व?ई है बध्य.११ ॥१५४॥ ★ इत्थी । चकं छत्तं चम्म, मणि कागिणि खग्ग दंडो अ॥१॥" ति तेषामधिपतिः-खामी चतुर्दशरत्नाधिपतिः । एवं भवति बहु श्रुतः, सोऽपि हि दानादिमिश्चतुर्भिधमैरन्तः कर्मवैरिणामस्येति चतुरन्ता, ऋद्धयश्चामाँषध्याचा महत्य एवास्य भवन्ति, सम्भवन्ति चतुदेशरत्नोपमानि पूर्वाणि तस्येति सूत्रार्थः ॥२२॥ मूलम्-जहा से सहस्सक्खे, वजपाणी पुरंदरे । सक्के देवाहिवई, एवं भवइ बहुस्सुए ॥ २३ ॥ व्याख्या-यथा 'सहस्राक्षः' सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पञ्च मन्त्रिशतानि तत्राणां च सहस्रं इन्द्रकार्य | Bा एव व्याप्रियते इति, यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति सहस्राक्ष इत्युच्यते, इति सम्प्रदायः । तथा बजं-प्रहरणविशेषः पाणावस्येति वज्रपाणिा, लोकोक्त्या च असुराणां पूर्दारणात् पुरन्दर, शक्रो देवाधिपतिरेवं | भवति बहुश्रुतः । सोपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव जानीते, ईशस्य च प्रशस्यलक्षणतया बवलक्षणमपि पाणौ सम्भवतीति बज्रपाणि, पू. शरीरमप्युच्यते तच दुस्तपतपोनुष्ठानेन दारयति कुशीकरोतीति पुरन्दर, ढधर्मतया चायं सुरैरपि | | पूज्यत इति तत्पतिरप्युच्यत इति सूत्रार्थः ॥२३॥ ॥१५॥ ४॥१५॥ सेनापतिः २ गाथापति, पुरोहितो ४ गज-५ स्तुरगो - वर्धकिः . श्री। ८ चक्रं ९ छनं 1. चर्म, " मणिः १२ काकिणी ॥ सद्गो १४ दण्डन ॥.. A5
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy