________________
SA%
A
॥२॥
9
* मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । विणयं पाउकरिस्सामि, आणुपुत्विं सुणेह मे ॥१॥ उत्तराध्ययनसूत्रम्
___ व्याख्या-संयोगादद्रव्यतो मातापित्रादिसंबंधाद्भावतश्च कषायविषयादिक्लिष्टतरभावसंबंधात् 'विप्पमुक्कस्सत्ति विविधैर्ज्ञानभाव॥२॥
नादिभिः प्रकारैः प्रकर्षण परीषहसहनादिरूपेण मुक्तो विप्रमुक्तस्तस्य, अयं भावः"अन्योन्यं भवचक्रे, याताः सर्वेऽप्यनन्तशो जीवाः।। मात्रादिबन्धुभावं, शत्रूदासीनभावं च ॥१॥" ततः, कोऽत्र निजः परो वा ? तथा "कोहो अ माणो अ अणिग्गहीआ, माया य लोभो अ पवडमाणा ।। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥१॥" ततो न देयः कोपादिविपक्षपक्षस्यावकाशः, इत्यादिभावनाभिः खजनादिगोचरामिष्वंगरहितस्य । तथा-'अणगारस्सत्ति' न विद्यते अगारं द्रव्यतो दृषदादिरचितं गृहं, | भावतश्च अनंतानुबंध्यादिकृतं कषायमोहनीयं यस्यासौ अनगारस्तस्य मिक्षोः साधोः विनयं साधुजनाऽऽसेवितं समाचार, अभ्युत्था
नादिकमुपचारं वा प्रादुष्करिष्यामि प्रकटीकरिष्यामि कथयिष्यामीत्यर्थः । 'आणुपुवित्ति' आनुपूर्व्या परिपाट्या प्राकृत्वात्तृतीयार्थे । | द्वितीया । 'सुणेह मेत्ति' तं विनयं प्रादुष्करिष्यतः सतो मे मम सकाशात् शृणुत श्रवणं प्रति सावधाना भवत, अनेन वाक्येन धर्म| मभिधातुकामेन धीधनेन पूर्व श्रोताऽभिमुखः कर्तव्य इति सूचितं, अन्यथा वक्तृवाक्यस्य वैफल्यप्रसंगात , उक्तं हि-"अप्रतिबद्धे जाश्रोतरि, वक्तुर्वाचः प्रयान्ति वैफल्यम् । नयनविहीने भर्तरि, लावण्यगुणस्तृणं स्त्रीणाम् ॥१॥" किं चैवं श्रोतारमभिमुखीकृत्यापि
धर्म वदतो वक्तुर्लाभ एव, यदुक्तं-" न भवति धर्मः श्रोतुः, सर्वस्यैकांततो हितश्रवणात् ॥ ब्रुवतोऽनुग्रहबुध्ध्या, वक्तुस्त्वेकांततो भवति ॥१॥” इति सूत्रार्थः ॥ १॥ अथ विनयो गुणः, स च जीवादभिन्न इति विनीतगुणैरेव विनयस्वरूपमाह--
%849
+