________________
पनयें तत ईशोमपति बहुश्रुता, जैना-हि मुनयः परतीधिम्या सकलापोः काम्बोजा इवान्याम्वेभ्यो विशिष्यन्ते, असं त्वाकी
कन्यकाचवम्योप्यधिक शीलादिसुनै प्रक्स- इति स्त्रार्थ ॥ १६ ॥ पनपत्र ॥१५शा मूलम्-अहाइण्णासनासह, सूहे दडपरकसे। उभाओ नंदिघोसणा एवं भूवह बहस्सुए॥ १७.॥.
व्याख्या-यथा की जात्यादिसुगोपेतमश्वं समारूढा-अध्यासितः आकीर्णसमारूढः "शूर' चारभटो 'दृढपराक्रमों' गाढवल: "उमओ"वि 'उभयतों कामतो दक्षिणतश्चः 'नन्दीमोषेण द्वादश्र्यनिनादेन उपलचितो भाति एवं महति बहुभुतः । अयं भावायसैवंविधः शूरोम केनाप्यमिभूबने, न चान्यस्तदाभितस्तथायमपि जिनागमाश्वमाश्चितो असरवादिदर्शनेपि चात्रस्तस्तसम्पति समर्थ उभयतब दिनरात्री स्वाध्यायघोषात्मकेन नान्दीपोरणोपलधितो रमपि परैर्न पराभूयते, न च तदाश्रितोन्योपीति ॥१७॥ मूलम्-जा करेणुपरिकिण्णे, कुंजरे सहिहायणे। बलवंते अप्पडिहए, एवं भवति बस्सुए ॥१८॥
व्याख्या-यथा 'करेणुपरिकीणों हस्तिनीभिः परिवृत्तः 'कुञ्जरों' हस्ती 'पष्टिहायनः' पष्टिवर्षप्रमाणः तस्य ह्येतावत्कालं याव* प्रतिवर्ष बलोपचयस्वतस्तदपचय इत्येवमुक्तं, अब एव च “मलने"ति बलं-वामामर्थ्यसम्यास्तीति बलवान्, 'अप्रतिहतों न
मदोत्कटैरपि परमजैः परापुखीक्रियते, एवं भवति बहुश्रुतः, सोपि हि करेणुमिरिव औत्पत्तिस्यादिबुद्धिमिर्विविधविद्यामिश्च प्रतः
पष्टिहायनतया लिरमतिरत एकच, बलबचाया अप्रतितो भवति, न हि दर्शनोपहमि प्रतिद्वन्तं शक्यत इति सूत्रार्थः ॥१८॥ ॥५॥
मूलम्-महा से सिक्खसिंगे, जायखने किरायई। वसहे. जूहाहिवर्ड, एवं भवन बहमुपः ॥१९॥
॥१५॥