SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ उपराभ्य बनरत्रम् ॥१७६॥ लीलया ॥५३॥ महाराज ! ममाऽपि त्वं, किश्चिदेहीति चाऽब्रवीत् ।। ततश्रन्द्रोऽवदद्विप्र!, गृहाण सुरमीरिमाः ॥ ५४॥ चाण ... अम.. क्योऽथाऽब्रवीदेता, गावो गृह्णन् विमेम्यहम् ।। बमाण चन्द्रो मा मैषी-बीरभोग्या हि भूरियम् ॥ ५५ ॥ ततः पप्रच्छ चाण Bhu ४ क्या, कस्यायमिति बालकान् ।। शिशोरप्यस्य विज्ञानं, प्रकृष्टमिति चिन्तयन् ॥ ५६ ।। जगुर्वालाः परिव्राजः, पुत्रोऽसौ विप्रा * वर्तते ॥ गर्भस्थोऽप्येष यत्तस्मै, दत्तो दोहदपूरणात् ।। ५७ ॥ चाणक्योऽथ स्वकीयं तं, बालं ज्ञात्वेत्यभाषत ॥ एहि वत्स! ददे 51 राज्यं, यस्मै दत्तोऽसि सोऽस्म्यहम् ॥ ५८ ॥ तच्छ्रुत्वा द्रुतमायातं, हत्वा तं राज्य कानिणं ।। चाणक्यो द्राक् पलायिष्ट, सलोपत्र ||४|| इव तस्करः ॥ ५९॥ धातुवादार्जितद्रव्यैः, सेनां कृत्वाऽथ काञ्चन ।। रुरोध पाटलीपुत्रं, प्रतिज्ञापूरणाय सः ॥६० ॥ ततो नन्देन | तत्सैन्ये, स्वल्पत्वाद्विद्रते द्रुतम् । चाणक्यश्चन्द्रगुप्तेन, समं सद्यः पलायत ॥ ३१ ॥ ततो नन्दश्चन्द्रगुप्तं, ग्रहीतुं सादिनो बहून्॥ o आदिश्य प्राविशत्तुष्टैः, पौरः क्लुप्तोत्सवे पुरे ॥ १२ ॥ तेषां नन्दाश्ववाराणां, मध्यादेकः समाययौ॥ चन्द्रगुप्तमनुक्षिप्रं, वायुवेगेन टू वार्जिना ॥ ६३ ॥ दूरावीक्ष्य तमायान्तं, चाणक्यवारुधीनिधिः॥ प्रावीविशचन्द्रगुप्तं, सवेशस्थे सरोवरे ॥ ६४ ॥ स्वयं तु निणेजंकवत, प्रारेमे वस्त्रधावनम् ॥ तत्राऽऽयातोऽथ नन्दाश्व-वारस्तमिति पृष्टवान् ॥ ६५ ॥ चन्द्रगुप्तो व्रजन्नत्र, दृष्टो रे । रजक ! | त्वया ॥ सोप्यूचेऽन्तः-सरो नंष्ट्वा, प्रविष्टः स हि विद्यते ॥ ६६ ॥ ततः सादी तमाक्रष्टुं, प्रविविक्षुः सरोन्तरे। उत्तीर्य तुरगाच्छनXII समाहादि विहाय च ॥ ६७ ॥ कौपीनमात्रभृद्याव-अलोपान्तमुपाययौ ।। तावत्तस्यैव खड्ड्रेन, चाणक्यस्तच्छिरोऽच्छिनत् ॥ ६८॥ M[युग्मम] चन्द्रगुप्तमथाहूय, तसिमारोप्य वाजिनि ॥ चाणक्यः पुरतोऽचाली-प्रतिभाविभवोर्जितः ॥ ६९ ॥ कुमारं चेति पप्रच्छ, . गावः । ३ अपहृतम्येण सहितः । २ अनवाराः । । तमेन । ५ समीपस्थे । । रजकवत् । ७ 'बखतर' इति भा०। SANCHAR
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy