________________
उत्तराभ्यबनस्त्रम् ॥४९॥
9844
तदनुकूलाचरणेन स्वीकरोतीत्येवंशीलो यः स सर्वधर्मानुवर्ती तस्य सर्वधर्मानुवर्तिनः । धीरत्वमेवाह-त्यक्त्वा अधर्म भोगामिष्वङ्गरूपं 'धम्मिद्वेत्ति' इष्टधर्मा देवेषूपपद्यते ॥ २९ ॥ ततः किं कर्तव्यमित्याह-- | मूलम-तुलिआ णं बालभावं, अबालं चेव पंडिए। चइऊण बालभावं, अबालं सेवए मुणित्ति बेमि ॥३०॥
॥ इइ सत्तमज्झयणं समत्तं ॥ व्याख्या-तोलयित्वा चालभावं बालत्वं, 'अवालंति' भावप्रधानत्वानिर्देशस्य अबालत्वं, चः समुच्चये, 'एवेति' सूत्रत्वादनुवारलोपः, ततश्च एवमनन्तरोक्तन्यायेन पण्डितस्तत्त्वज्ञः त्यक्त्वा बालभावं 'अबालंति' अबालत्वं सेवते मुनिरिति सूत्रत्रयार्थः ॥ ३० ॥ इति ब्रवीमीति प्राग्वत् ॥
Nun camiónuman Cantonm) endurmen Conunning tutoriumanumanom) - Onunaton) mononatring Omnium monumd) antonovo) (Omnimonokom (wwwy इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्री
भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तमाध्ययनं सम्पूर्णम् ॥ ७॥ KMATIDIOHIHININD LOININI[MINI MIT] (IN}|[||3] [MIL : ] m][i ] MIN(m ) (01|NIT] [IN INST
3HALCAARAK
॥४९॥
॥४९॥