SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ अम्मा ७ स्वर्णादिका, ता, अनुत्तरायते इति सूत्रा व्याख्या--इह कामेभ्यो निवृत्तः कामनिवृत्तस्तस्यात्मार्थः स्वर्गादि पराध्यति न भ्रश्यति, कुतः पुनरेवं ? यतः पूतिः कुथितो : देह औदारिकं शरीरं तस्य निरोधोऽभावः पूतिदेहनिरोधस्तेन कामनिवृत्तो भवेद्देवः सौधर्मादिकल्पवासी । उपलक्षणत्वात् सिद्धो वा। यमपत्रम् का | इत्येतन्मया श्रुतं परमगुरुभ्य इति शेष इति सूत्रार्थः ॥ २६ ॥ तदनु यदसौ प्राप्नोति तदाह॥४८॥ 8 मूलम्-इड्ढी जुइ जसो वण्णो, आउं सुहमणुत्तरं । भुजो जत्थ मणुस्सेसु, तत्थ से उववज्जइ ॥ २७ ॥ ____ व्याख्या--ऋद्धिः स्वर्णादिका, द्युतिः शरीरकान्तिः, यशः पराक्रमकृता प्रसिद्धिः, वर्णो गाम्भीर्यादिगुणोत्था श्लाघा, गौरत्वा| दिर्वा, आयुर्जीवितं, सुखं यथेष्टविषयावाप्तिः, अनुत्तरं सर्वोत्कृष्टमिदश्च सर्वत्र योज्यते एतानि यत्र येषु मनुथ्येषु भवन्ति प्राच्यस्य भूयःशब्दस्यह योगात् भूयः पुनस्तत्र तेषु स उपपद्यते जायते इति सूत्रार्थः ॥ २७ ।। एवञ्च कामानिवृत्त्या यस्यात्मार्थो विनश्यति | स बालः, इतरस्तु पण्डित इत्यर्थादुक्तं, सम्प्रति सूत्रत्रयेण पुनस्तयोः स्वरूपमुपदोपदेशमाह-- & मूलम्-बालस्स पस्स बालतं, अहम्मं पडिवजिआ। चिच्चा धम्मं अहम्मिटे, नरएसु उववज्जइ ॥ २८॥ व्याख्या--बालस्य मूढस्य पश्य बालत्वं, किं तदित्याह-अधर्म विषयासक्तिरूपं प्रतिपद्याङ्गीकृत्य त्यक्त्वा धर्म भोगत्यागरूपं 'अहम्मिद्वेत्ति' प्राग्वभरके उपलक्षणत्वादन्यत्र दुर्गतौ उपपद्यते ॥ २८ ॥ तथा॥४८॥ मूलम् --धीरस्त पस्स धीरत्तं, सबधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिढे, देवेसु उववजह ॥ २९ ॥ व्याख्या--धिया राजते इति धीरो बुद्धिमान् , परीषहाद्यजय्यो वा धीरस्तस्य पश्य धीरत्वं, सर्वधर्म क्षान्त्यादिरूपमनुवर्तते ॥४८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy