SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ F क ॥२१२॥ FEC * | मढौकत मर्जन् , घन इव मुश्चन् शरासारम् ॥ ३६८ ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धसुद्धषितरोषः, ॥ प्राज्यवलो तौ च मिथः, शस्त्रैः शस्त्राणि चिच्छिदतुः ॥ ३६९ ॥ ब्रह्मसुतस्थाथ करे, तदाययौ चक्रमर्क इव नभसः ॥ स तु तेन दुमफल| मिव, दीर्घशिरोऽपातयत् पृथिव्याम् ॥ ३७. ।। जयतादयमुदयदयो, द्वादशचक्रीति वादिनो देवाः । तच्छिरसि कुसुमवृष्टिं, | तदा व्यधुः समवसरण इव ॥ ३७१ ॥ पौरैः पितेव दृष्टो, बन्दिभिरिव जयजयेति वचनपरेः ॥ सोत्सवमविशच्चक्री, काम्पील्यं त्रिदिवमिव मधवा ॥ ३७२॥ नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः सकलाः॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकहूलितः ॥ ३७३ ॥ तस्याथ नृपैर्निखिलै-रभिषेको द्वादशाब्दिको विदधे ॥ सोथागमयत्समैयं, समयमिव समं सुखं विलसन् ॥३७४॥ अन्येधुर्वरंगीतं, सङ्गीतं तस्य पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं, ददौ कुमुमकन्दुकं दासी ॥ ३८५ ॥ तं प्रेक्ष्य चक्रवर्ती, दृष्टः | कापीदृशो मयेत्यन्तः ॥ कुर्वन्नूहं स्मृत्वा, पञ्चभवान्मूञ्छितो न्यपतत् ॥ ३७६ ।। सम्भ्रान्तः सामन्तैः, सिक्तश्चन्दनरसैर्गतः स्वास्थ्यम् ॥ सौधर्मेऽद्राक्षमहं, कन्दुकमीशमिति स बुबुधे ॥ ३७७ ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री ॥ तं ज्ञातुम, चक्रे, साधश्लोकं शुचिश्लोकः ॥ ३७८ ॥ "तथाहि-('दासा दसण्णे आसी, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमीए ॥१॥ देवा य देवलोगंमि, आसि अम्हे महिड्डिआ') पूरयति यो द्वितीयं, श्लोकं तस्मै ददामि राज्यार्धम् ॥ इति Xचाघोषयदुच्चैः, पुरेऽखिले प्रतिदिनं चक्री ।। ३७१ ॥ राज्यार्थी चक्रे तं, श्लोकं साधु जनोऽखिलः कण्ठे ॥ पूरितवान तु कश्चिद्विपश्चिदपि पश्चिमश्लोकम् ॥ ३८० ॥ इतश्च-जीवश्चित्रस्य महेभ्य-नन्दनः पुमरितालसञ्जपुरे । जातिस्मरणाद् ज्ञात्वा, पूर्वभवा १ बाणवृष्टिम । २ इन्द्रः । ३ काळम् । ४ निविभाज्यकालविशेषम् । ५ विद्वान् । + 4% * + * * * ॥२१२॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy