________________
उत्तराध्ययनसूत्रम् ॥६८॥
S
नृपाङ्गना ॥ दुष्कर्मदोषतो ह्याप-दियमापतिता मम ॥ २८ ॥ न चातिचिक्कणः कर्म-मलो रोदनसम्भवैः ॥ विनेतुं शक्यते नीर-स्वदलं, रोदनेन मे! |॥ २९ ॥ किश्चामिन् गहने व्याघ्र-सिंहादिश्वापदाकुले ।। उपद्रवोपि कोपि स्यात्, तत् प्रमादं जहाम्य| हम् ॥ ३० ॥ इति ध्यात्वा कृतचतुः-शरणा सा महाशया ॥ क्षमयित्वाखिलान् सत्वान्, निन्दित्वा दुरितं निजम् ॥ ३१ ॥ साकारानशनं कृत्वा-रण्यनिस्तरणावधि ॥ सरन्ती प्रकटं पश्च-परमेष्ठिनमस्क्रियाः ॥ ३२ ॥ अध्वानं निजपुर्याश्च, दिग्मूढत्वादजानती ॥ गन्तुं प्रववृते काश्चि-दिशमुद्दिश्य सत्वरम् ॥ ३३ ॥ [ त्रिभिर्विशेषकम् ] दूरङ्गता च सा प्रेक्ष्य, तत्र कञ्चनतापसम् ॥ पिप्रियेऽन्तः | पयः प्राप्य, पिपासुरिव जङ्गले ॥ ३४ ॥ कृताभिवादनां ताश्च, पप्रच्छेति स तापसः !! मातः! कुत इहायासी-स्त्वं देवीव मनोरमा । 8॥ ३५ ॥ अहं चेटकराट् पुत्री, दधिवाहनराड्वधूः ॥ इहानीता द्विपेनेति, स्ववृत्तं साप्यवोचत ।। ३६ ॥ अहं चेटकभूभक्षु-बन्धिवोस्मि | महाशये ! तन्मा भैषीर्मा कृथाश्च, शोकं नीचजनोचितम् ॥ ३७ ॥ इत्युक्त्वा तापसश्रेष्ठ-स्तस्यै वनफलान्यदात् ।। आतिथ्यं यतिथेः श्रीणा-मनुसारेण जायते ॥ ३८ ॥ पारेऽर्णवं पोत इच, नीत्वा पारेवनं च ताम् ।। दर्शयन् वसतो ग्रामानित्युवाच तपोनिधिः ॥३९॥ सीरकृष्टां-भुवं नैवाऽऽ-कामामो वयमित्यहम् ।। नायास्यामि पुरस्त्वं तु, निर्भयातः परं ब्रजेः ॥ ४० ॥ देशो दन्तपुरस्यायं, दन्तवक्रोत्र भूपतिः॥ गत्वा पुरेऽत्र चम्पायां, गच्छेः सार्थेन संयुता ॥ ४१॥ इत्युदित्वा न्यवतिष्ठ, शिष्टात्मा तापसाग्रणीः ॥ सापि दन्तपुरे प्राप्ता, साध्वींनामन्तिके ययौ ।। ४२ ॥ कृतप्रणामां विधिव-ताश्च पार्थिवकामिनीम् ॥ श्राद्धे ! त्वं कुत आयासी-रित्य-| पृच्छत् प्रवर्जिनी ॥ ४३ ॥ साप्युवाच निजां वाता, विना गर्भ यथास्थिताम् ।। स्मृतानुभूतदुःखा च, जबेचक्लिनलोचना ॥ ४४ ।। | ततः प्रवर्तिनी प्रोचे, मा खिद्यख महाशये !॥ कर्मणां हि परीणामो-प्रतिकार्यः सुरैरपि ॥४५॥ किच- "वातोध्धूत
HTAS
॥६॥