SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ - विनीतस्वानान्याह-अथ पत्रदशमिा स्थानः मुटु-शोमनो विनीतो विनयान्वितः मुविनीत इत्युच्यते, तान्येवाह-"नीजावित्ती"पि नीचम्-बनुतं यथासादेवं वर्चत इत्येवंशीलो नीचवी, मुरुषु न्यग्दतिमान्। यदुवं-"नी सिजगई अर्ण, नीयं च आससनर माणाणि अ॥ नीअंच पाए वंदिजा, नीअं कुजा य अंजलि ॥१॥" तथा न चपलोऽचपलस्तत्र चपलो गति-स्थान-भाषा-भाष मेदाश्चतुर्षा । तत्र गतिचपलः-द्रुतद्रुतचारी, स्थानचपला-यस्विष्ठमपि हस्तादिभिश्चलनेवास्ते, भाषाचपला-असद-ऽसम्या-उसमीक्ष्या-ऽदेशकालप्रैलापिमेदाचतुर्धा। तत्रासदविद्यमानमस्ति स्वपुष्पमित्यादि, असम्यं खरपरुषादि, असमीक्ष्य-अनालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रया, अदेशकालप्रलापी तु चतुर्थों योऽतीते कार्ये वक्ति-यदीदं तत्र देशे काले वाकरिष्यतदा सुन्दरमभविष्यदिति । भावचलपस्तु सः यः प्रस्तुते सत्रेऽर्थे वाऽसमाप्त एवान्यद् गृहाति २ । 'अमायी' न मनोज्ञमाहारादिकमवाप्य गुर्वादिवश्चकः ३ । 'अकुतूहलो' नेन्द्रजालादिकौतुकविलोकनतत्परः॥१०॥ अत्राल्पशब्दोऽभाववाची, ततवाल्पमिति नैव कचनाधिक्षिपति तिरस्करोति ५ । 'प्रबन्धश्च' कोपाविच्छेदरूपं न करोति ६ । 'मित्रीयमाणः' पूर्वोक्तन्यायेन भजते, मित्रीयि| तारसुपकुरुते, प्रत्युपकारम्प्रत्यसक्तो वा कृतनो न स्यात् ७ । श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानात्सुतरामेव बमति ८ ॥११॥ न च 'पापपरिक्षेपी' पूर्वोक्तरूपः ९। न च कथञ्चित्सापराधेभ्योऽपि मित्रेभ्यः कुप्पति १. । अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते, अयं भावः मित्रमिति यः प्रतिपन्नः स यद्यप्यपकृतिशतानि कुरुते तथाप्येकमपि तत्कृतमुपकारमनुसरन् न रहस्यपि , "नीचां पाग्यां गति स्थानं, नीचानि चासनानि च । नीचं च पादौ वन्देत, नीचं च कुर्याचालिम् ॥" . प्रकापिशम्स्य चतुर्णामभिसम्बन्धादसाप्रलापी । असभ्यप्रलापी २ असमीक्यप्रकापी । देवकाकप्रकापी ४ इति चतुर्दा भाषा चपळ उच्यते । FABRICA RATAA
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy