________________
रचराध्य यनसूत्रम् ॥८३॥
अध्य०१
८ ॥
| गत्वा, सोऽप्येवं व्यमशत्ततः॥ नियोगिनां राजकार्य-व्यग्राणां क सुखं भवेत् ? ॥ ८६ ॥ नियोगी दुःस्थवत्काले-ऽप्यश्नुते | | नहि भोजनम् ॥ अधमर्ण इव कापि, नेष्टे निद्रातुमप्यसौ ! ।। ८७॥ राज्यांचन्ताकुलः स्त्रीश्च, स स्मर्तुमपि न प्रभुः ॥ काऽसौ क्षमो|ऽनुभवितुं, गीतनाट्यादिकं पुनः? ॥८८॥ सत्यप्येवं स्वामिभक्तैः, स्वामिकृत्यं विधीयते ॥ नोपद्रवेयुः पिशुना-श्चेन्निष्कारण
वैरिणः ॥ ८९ ॥ पिशुनोपद्रवोऽप्युच्चै-र्न दुःखाकुरुते तदा ।। यदि राज्ञां मनो न स्यात् , पताकाऽश्चलचञ्चलम् ।। ९० ॥ नपेषु चल* चित्तत्व-सन्देहस्त्वमुनैव हि ॥ राज्ञाऽपास्तोऽनुरक्तेऽपि, मत्ताते द्वेषमीयुषा ॥ ९१ ॥ तदेवमैहिक सौख्यं, तस्य न स्यात्परत्र तु ॥
दुष्कर्मद्रविणक्रीता, ढौकते नरकव्यथा ॥ ९२ ॥ तदैहिकामुष्मिकार्थ-बाधके खामिकमणि ॥ यत्यते चेत्तदा किं न, यत्यते स्वहिते व्रते? ॥ ९३ ॥ ध्यात्वेति स्थिरवैराग्यः, स्थूलभद्रो विशुद्धधीः॥ वेणीमुदखनौल-कस्तूरीपङ्कपङ्किलाम् ।। ९४ ॥ कृत्वा धर्मध्वज रत्न-कम्बलख दशागणैः ।। समां गत्वाऽभ्यधाम॒प-मालोचितमिदं मया ॥९५॥ इत्युक्त्वा धर्मलाभं च, दत्वा स प्रस्थितो मुनिः।। निर्मोहो निरगाद्राज-गेहादर्क इवाम्बुदात् ।। ९६ ॥ मायां विधाय गन्ताऽयं, वेश्यावेश्मनि किं पुनः? ।। इति ध्यायन् गवाक्षेण, क्ष्मापस्तं यान्तमैवत ॥९७। कुथ्यत्कुर्णपदुर्गन्ध-दुर्गमेऽप्याऽऽस्पदे स तु । गच्छन्नाच्छादयद् घाण, नाऽपि वक्रममोटयत् ॥१८॥ तथा ब्रजन्तं तं दृष्टा, दध्यावेवं स भूधवः ॥ वीतमोहो महात्मायं, मुधा ध्यातं मयाऽन्यथा ॥ ९९ ॥ स्थूलभद्रोऽपि सम्भूतविजयखामिसनिधी॥ गत्वा नत्वा च तान् दीक्षा-माददे विधिपूर्वकम् ॥ १०॥ श्रीयकाय ददौ मन्त्रि-मुद्रां नन्दनृपस्ततः॥ 8 सोऽपि चके राज्यन्तिा , धीनिधिविनयी नयी ॥१०१ ॥ भट्टो वररुचिः सोऽपि, सिषेवे भूपमन्वहम् ॥ कोशा स्वसारं भेजे चो
. सेवकानाम् । १ द्विजिह्वः 'चारियो' इति भाषा० । ३ अबल: 'छेदो' इति भा० । । मृतकम् ।