SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ पनसूत्रम् ॥१३५॥ AR SONG:- GRAHARA मूलम्-दुलहे खलु माणुसे भवे, चिरकलाणवि सव्वपाणिणं। - गाढा य विवाग कम्मुणो, समयं गोयम मा पमायए ॥४॥ व्याख्या-'दुर्लभो' दुष्प्रापः खलुर्विशेषणे, अपुण्यानामिति विशेषयति, 'मानुषो' मनुष्यसम्बन्धी 'भवो' जन्म, 'चिरकालेनापि' प्रभूतकालेनापि आस्तां स्वल्पकालेनेत्यपिशब्दार्थः, 'सर्वप्राणिनां' सर्वजीवानां । कुत इत्याह-'गाढाः' विनाशयितुमशक्या, च इति यस्मात् , 'विपाका' उदयाः कर्मणां नरगतिविघातिप्रकृतिरूपाणां, यत एवमतः समयमपीत्यादि प्राग्वदिति सूत्रार्थः ॥४॥ कथं पुनर्मनुजत्वं दुर्लभमिति सूत्रदशकेनाहमूलम्-पुढविक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ॥ ५॥ व्याख्या--पृथिवीकायम् 'अतिगतः' प्राप्तः "उक्कोसं"ति उत्कर्षतो जीवः, 'तु।' पूरणे, 'संवसेव' तद्पतयैवावतिष्ठते, कालं | 'सङ्ख्यातीत' असङ्ख्येयोत्सर्पिण्यवसर्पिणीरूपं, अतः समयमपीत्यादि प्राग्वत् ॥५॥ मूलम् -आउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालंसंखाईयं, समयं गोयम मा पमायए ॥६॥ मूलम्-तेउकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोअम मा पमायए ॥७॥ मूलम्-वाउकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईअं, समयं गोयम मा पमायए ॥८॥ व्याख्या-दं सूत्रत्रयं पृथ्वीसूत्रवधाख्येयम् ॥६॥७॥८॥ ++RAMA ॥१३५॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy