________________
-***-
चराध्ययनसूत्रम् ॥१३४॥
-
*
विधेय इति सूत्रायः॥१॥ भूयोप्याथुष एवानित्यत्वमाह
*वच. मूलम्-कुसग्गे जह ओर
चिट्ठइ लंबमाणए। एवं मणुआण जीविअं, समयं गोयम मा पमायए ॥२॥ व्याख्या-कुशाग्रे यथा 'अवश्यायबिन्दुका' शरत्कालभाविश्लक्ष्णवर्षविन्दुर, खार्थे कप्रत्ययः, 'स्तोकम्' अस्पं कालमिति शेषः, तिष्ठति लम्बमानको मनाग निपतन् । बद्धास्पदो हि कालान्तरमपि क्षमतेत्येवं विशिष्यते, एवमनुजानामीत्यादि प्राग्वदिति सूत्रार्थः ॥२॥ उतार्थमुपसंहरन्नुपदेशमाहमूलम्-इइ इत्तरिअंमि आउए, जीविअए बहुपञ्चवायए। विहुणाहि स्यं पुरेकडं, समयं गोयम मा पमायए ३॥ ||
व्याख्या-इत्युक्तन्यायेन इत्वरे स्वल्पकालभाविनि "एति उपक्रमहेतुभिरनपवय॑तया यथावद्धं तथैवानुभवनीयतां गच्छतीति | आयुः" तश्चैवं निरुपक्रममेव तस्मिन् , तथा अनुकम्पितं जीवितं जीवितकं च शब्दस्य गम्यत्वात्तस्मिथ, अर्थात् सोपक्रमायुषि, बहवः. प्रभूताः प्रत्यपाया:-मशहेतवोऽध्यवसायादयो यस्मिस्तत्तथा तस्मिन् । अनेन चानुकम्प्यत्वे हेतुः सूचितः, एवश्वोक्तरूपद्रुमपत्रदृष्टान्तजलबिन्दुदृष्टान्ताभ्यां मनुजायनिरुपक्रमं सोपक्रमं च तुच्छमित्यतोस्यानित्यतां ज्ञात्वा "विहुणाहि"ति 'विधुनीहि जीवात् पृथकुरु रजः कर्म, "पुरेकर्ड"ति पुरा तत्कालापेक्षया पूर्व कृतं विहितं तत् विधुननोपायमाह-समयमपि गौतम ! मा प्रमादीरिति । | सूत्रार्थः ॥३॥ न च पुनर्तृत्वावाप्तौ धर्मोद्यमः करिष्यत इति ध्येयं, यत:
AAAA
॥१३४॥
॥१३॥