SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ उचराध्यवनसूत्रम् ॥१३॥ ॥१३॥ तथा न विद्यते आघातः पीडात्मक स्तादृशयतनया परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषां ? पुनरिदमित्याह-संगतानां चारित्रिणां 'बुसीमओत्ति' आर्षत्वाद्वश्यवन्तः वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां एतच्चार्थात्पण्डितमरणमेव, ततोयमर्थः यथा ह्येतत्संयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ॥ १८ ॥ किञ्च - मूलम् - इमं सव्वेसु भिक्खुसु, न इमं सव्वेसु गारिसु । नाणासीला अगारत्था, विसमसीला य भिक्खुणो ॥ १९ ॥ व्याख्या - नेदं पण्डितमरणं 'सव्वेंसु भिक्खुसुत्ति' सूत्रत्वात्सर्वेषां भिक्षूणां परदत्तोपजीविनां व्रतिनामिति यावत्, किन्तु | केषाञ्चिदेवोपचितपुण्यानां भावमिक्षूणां । तथा च तद्गृहस्थानां दूरापास्तमेव, अत एवाह - नेदं सर्वेषामगारिणां सर्वचारित्रिणामेव तत्सम्भवात, सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं १ यतो नानाशीला अनेकविधत्रता अगारस्था गृह|स्था अनेकविधभङ्गकोपेतत्वादेशविरतेः । विषमशीलाश्च विसदृशशीलाच मिक्षवो, न हि सर्वे जिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा म्रियन्ते! तहिं क तीर्थान्तरीयाः ? इति सूत्रार्थः ॥ १९ ॥ विषमशीलीतामेव मिक्षूणां समर्थयितुमाह मूलम् - संति एहिं भिक्खूहिं, गारत्था संजमुत्तरा । गारत्थेहि अ सव्वेहिं. साहवो संजमुतरा ॥ २० ॥ व्याख्या-सन्ति विद्यन्ते एकेभ्यः कुप्रवचनभिक्षुभ्यः 'गारत्थत्ति' सूत्रत्वादगारस्थाः संयमेन देशविरत्यात्मकेन उत्तराः प्रधानाः संयमोत्तराः, कुतीर्थिकमिक्षवो हि जीवास्तिक्यादिरहिताः सर्वथाऽचारित्रिणश्चेति कथं तेभ्यः सम्यग्दृशो देशचारित्रिणो गृहिणः अध्य०५ ॥१३॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy