SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Cl२१३॥ माह-'यधर्म श्रुत्वा प्रतिपद्यन्ते भव्या इति शेषा, 'तप:' अनशनादि द्वादशाविधं, 'धान्ति' क्रोधजयलक्षणां, मानादिजयोपलक्षबनस्चरा गबैषा, 'अहिंसवां' हिंसनशीलत्वाभावं, अनेन प्रथमव्रतमुक्त,शेषव्रतोपलक्षणञ्चैतत् , एतद्वतितुल्यानि हि शेषव्रतानि, एवन तपसः ॥२२॥ शान्तिप्रभृतिचतुष्टयस्य महाव्रतपश्चकस्य चाभिधानादविधोऽपि धर्मोऽभ्यधापीति सूत्रार्थः ॥८॥ श्रुतिप्राप्तावपि श्रद्धा दुर्लभेत्याह मुलम्-आहच्च सवणं लर्बु, सद्धा परमदुल्लहा ॥ सोच्चा नेआउअं मग्गं, बहवे परिभस्सई ॥९॥ व्याख्या-'आहच्च कदाचित् 'श्रवणं' प्रक्रमाद्धर्मस्याकर्णनं, उपलक्षणत्वान्मानुष्यं च, "लढुं"ति अपिशब्दस्य गम्यमानत्वात् लब्ध्वाप्यवाप्यापि 'श्रद्धा' धर्मरुचिरूपा 'परमदुर्लभा' अतीवदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-'श्रुत्वा' आकर्ण्य | 'नैयायिकं' न्यायोपपन्नं 'मार्ग' सम्यग्दर्शनादिरूपं मुक्तिपथं 'बहवः' अनेके "परिभस्सह" ति परिभ्रश्यन्ति च्यवन्ते, प्रक्रमा बयायिकमार्गादेव । यथा जमालिप्रभृतयः, यच्च प्राप्तमप्यपैति तच्चिन्तामणिवत्परमदुर्लभमेवेति भावः। अथ के ते जमालिप्रभृतय इति तद्वक्तव्यता लिख्यते, तद्यथा-"बहुस्य जमालि पमवा १, जीवपएसा य तीसगुत्ताओ२॥ अवतासाढाओ ३, सामु. च्छेआसमित्ताओ४॥१॥ गंगाओ दोकिरिआ ५, छलुआ तेरासिआण उप्पत्ती ६॥ थेरा य गोठमाहिल-पुट्ठमबद्धं | परुवंति ७॥२॥ अनयोरर्थः-बहुभिः समयैर्वस्तु निष्पद्यते न त्वेकसमयेनेति मन्वाना बहुरता जमालिप्रभवा जमालेरुत्पन्नाः १। || प्रदेशोऽन्त्यप्रदेशः, स एव जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच व्यत्यये जीवप्रदेशास्ते तिष्यगुप्तादुद्भूताः २ । अव्यक्ताः संय-12 तादिज्ञाने सन्देहवादिन आषाढाचार्याजाताः ३। सामुच्छेदा उत्पादानन्तरमेव वस्तुसमुच्छेदवादिनोऽश्वमित्राजाताः४॥१॥ द्विक्रिया एकत्र समये क्रियाद्वयानुभववादिनो गङ्गाचार्याजाताः ५। त्रैराशिकानां जीवाजीवनोजीवरूपराशित्रयवादिनां "छलु" %
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy