________________
-%
उचराध्य दनुकम्पया । प्रविवेशाशु तस्याङ्गे-छिदत्तद्वन्धनानि च ॥ १५॥ सहस्रपलनिष्पन, गृहीत्वा लोहमुद्गरम् ।। तान्नारीसप्तमान गोष्टी
अध्य०२ यनस्त्रम् 6 पुरुषान् षट् जघान च ॥ १६ ।। इत्थं प्रतिदिनं नारी-सप्तमान् मानवान् स षट् ।। जघान सतताभ्यासा-दाभं भ्रामं पुरादहिः १.७॥ ॥१.७॥||॥ १७ ॥ तज्ज्ञात्वा पूर्जनः सर्व-स्तावन्न निरगादहिः ॥ यावत्तेन हता न स्युः, षट् नारीसप्तमा नराः ॥ १८॥ अन्यदा तत्पुरोपान्ते |
श्रीवीरः समवासरत् ॥ नत्वर्जुनभयात्कोऽपि, जिनं नन्तुं ययौ जनः ॥ १९ ॥ तदा तत्पुरवास्तव्यः, श्रुत्वा श्रीमजिनागमम् एवं सुदर्शनः श्रेष्ठी, दध्यौ हर्षोच्छ्वस चनुः ॥ २०॥ अहो! जगजनाम्भोज-प्रबोधननभोमणिम् ॥ श्रीवीरमपि नन्तुं नो, यात्यजुनभयाजनः ॥२१॥ जिनस्य विश्वत्रितय-त्रायिणो ध्यायिनं जनम् ॥ हन्तुमीष्टे न हीन्द्रोऽपि, तज्जनोऽयं बिभेति किम् ? ॥२२॥ यद्भाव्यं तद्भवतु वा, स्वामिनं किन्तु वन्दितुम् ।। यास्याम्येवेति स ध्यात्वा, निरगानगराबहिः ॥२३॥ अर्जुनोऽपि दधावे द्राग, बा वीक्ष्यायान्तं सुदर्शनम् ॥ उल्लालयन मुद्गरं तं, पुष्पकन्दुकलीलया ।२४॥ तं चापतन्तं वेगेन, धनुर्मुक्तपृषक्तवत् ॥ वीक्ष्येति व्य-14 Vशद्वर्थ-स्थेयेधेयः सुदर्शनः ॥ २५ ॥ अयं मुद्रपाणिर्मा, हन्तुमायाति मालिकः ॥ तदात्मकत्यं कुर्वऽह-मेवं ध्यात्वेति सोऽब्रवीत
॥ २६ ॥ अर्हत्सिद्धमुनीन जैन, धर्म च जगदुत्तमम् ॥ शरणं प्रतिपन्नोऽसि, श्रीवीरं च जगद्गुरुम् ॥ २७॥ किश्चास्मादुपसर्गाचे दद्यमोक्षो भवेन्मम ॥ तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः ॥ २८॥ इत्थं निगद्य साकारा-ऽनशनं प्रतिपद्य च ॥ स्मरन् पश्च नमस्कारान् , कायोत्सर्ग चकार सः॥ २९ ॥ सद्यः सुदर्शनाभ्यण-मायासीदर्जुनोऽप्यथ ।। नाशकत्तमुपद्रोतुं, किन्तु धर्मप्र| भावतः ॥ ३० ॥ ततस्तं परितोऽभ्राम्य-दलवानजुनोऽधिकम् ॥ शशाक शशकः सिंह-मिव नाक्रमितुं पुनः ॥ ३१ ॥ भ्राम
। सूर्यम् । २ 'दडो' इति भा० । ३ पृषक्तो बाणः । ४ दुर्जावानर्ज इति हर्षप्रतो ।
ANS-
4945444
A5%