SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उत्तराज्ययनसूत्रम् ॥६४॥ ॥६४॥ इत्यादिकाभिर्वाग्भिर्विप्रतार्य खेलन्ति क्रीडन्ति 'जहावत्ति' वाशब्दस्यैवकारार्थत्वात् यथैव दासैरेहि याहि मा वायासीरित्यादिभिः क्रीडाभिर्दासमिव पुरुषं प्रवर्त्तयन्त्यो विलसन्तीति सूत्रार्थः ॥ १८ ॥ पुनस्तासामेवातिदेयतां दर्शयन्नाह- मूलम् - नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे । धम्मं च पेसलं णच्चा, तत्थ ठविज्ज भिक्खू अप्पाणं ॥ १९ ॥ व्याख्या– नारीषु नो नैव प्रगृध्येत् प्रशब्दः प्रारम्भे, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः । 'इत्थित्ति' खियो 'विप्पज्जहेत्ति' विप्रजह्यात् त्यजेत् पूर्वं नारीग्रहणान्मानुष्य एवोक्ता, इह तु देव तिर्यक्सम्बन्धिन्यपि त्याज्या उक्ता इति न पौनरुक्त्यं । अनगारो मुनिः, किं पुनः कुर्यादित्याह - 'धम्मं चत्ति' चशब्दस्यावधारणार्थत्वात् धर्ममेव ब्रह्मचर्यादिरूपं पेशलमत्र परत्र चैकान्तहितत्वेनाऽतिमनोज्ञं ज्ञात्वावबुध्य तत्रेति धर्मे स्थापयेद्विक्षुर्मुनिरात्मानमिति सूत्रार्थः ॥ १९ ॥ अध्ययनार्थोपसंहारमाहमूलम् - इति एस धम्मे, अक्खाए कविलेणं च विसुद्धपणेणं । तरिहिंति जे काहिंति, तेहिं आराहिअ दुवेलोगत्ति बेमि ॥ २० ॥ व्याख्या -- इत्यनेन प्रकारेण एष पूर्वोक्तो धर्मो मुनिधर्म आख्यातः कथितः, केनेत्याह - कपिलेनेति पूर्वसङ्गतिकत्वादमी मद्रचनं प्रतिपद्यन्तामित्यात्मानमेव निर्दिशति, चः पूर्वौ, विशुद्धप्रज्ञेन निर्मलज्ञानेन । अथार्थसिद्धिमाह - 'तरिहिंतित्ति' तरिष्यन्ति भवा 43646 अध्य०८ ॥६४॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy