SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ 5 ना आह-'नैव स्त्रीपशुपण्डकसंसक्तानि शयनासनानि 'सेविता' उपभोक्ता भवति तद्' इत्यनन्तरोक्तं 'कथं हेतोः 'इति चेद' एवं यदि इअध्य०१६ मन्यसे आचार्य आह-अत्रोच्यते-निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य "बंभयारिस्स" ति अपेयनसूत्रम् गम्यत्वाद्ब्रह्मचारिणोपि सतो ब्रह्मचर्ये 'शङ्का वा इहान्येषामिति गम्यते, ततश्च किमयमेवंविधशयनासनसेवी ब्रह्मचारी ? उत नेति ?, ॥ २६२॥ शङ्काऽन्येषां स्यात् । अथवा ब्रह्मचारिण एव शङ्का-स्च्यादिदर्शनादुत्पन्नगाढानुरागस्य विस्मृतसकलातोपदेशस्य "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ॥१॥" इत्यादिरागातुरवचः परिभावयतो मिथ्यात्वोद| यात्कदाचित् 'तदासेवने यो दोषस्तीर्थकरैरुक्तः स नैव भवति' इत्येवं संशय उत्पद्यते । 'काङ्क्षा वा' स्यादिवाञ्छारूपा "प्रियाद निमेवास्तु, किमन्यैदर्शनान्तरैः ॥ निर्वाणं प्राप्यते येन, सरागेणापि चेतसा ?॥१॥" इत्यादिवादिग्दर्शनाभिलाषरूपा वा । 'विचिकित्सा' किमेतावतः कष्टानुष्ठानस्य फलं भावि न वा ? तदरमेतदासेवनमेवास्तु इत्येवंरूपा समुत्पधेत । 'भेदं वा' विनाशं चारित्रस्येति शेषः, लभेत । 'उन्मादं वा' कामग्रहात्मकं प्राप्नुयात्, योषिद्विषयाभिलाषविशेषात्मनो विप्लवसम्भवात् । 'दीर्घकालिकं वा दीर्घकालभावि रोगश्च-दाइज्वरादिः आतङ्कश्व-आशुघाती शूलादिः रोगातङ्कं भवेत्, सम्भवति हि रमणीयरमणीरमणाभिलाषातिरेकादरोचकि त्वं, ततश्च दाहज्वरादीति । केवलिपज्ञप्ताद्वा 'धर्मात्' श्रुतचारित्ररूपात्समस्तादश्येत्, कस्यचित् क्लिष्टकर्मोदयाद्धर्मभ्रंशस्यापि सम्भवात्, Bा यत एवं 'तस्माद्' इत्यादि निगमनवाक्यं सुगममिति सूत्रार्थः ॥ ४ ॥१॥ उक्तं समाधिस्थानं प्रथम द्वितीयमाह ४ मूलम्—णो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमितिचेत् आयरियाह-निग्गंथस्स खलु इत्थीणं ॥ २६॥ ॥ २६२॥ १०-नो नैहर्षप्रतौ ॥ २ दिदर्शनिद० हर्षप्रतौ ॥ 20-CLOSEXSAE%ARE ॐॐIAS
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy