________________
२५०
॥२३५॥
दुलिकापुष्प-मित्रमित्वं जगौ गुरु ॥ ३१ ॥ णित्वाइस्स! गच्छोऽयं त्वदधे खाप्यते मया ॥ तदसौ भवता महू-पालनीयो महामते ! ॥ ३२ ॥ श्रीफल्गुरक्षिते गोष्ठा-माहिले च यथा मया ॥ प्राचं भवताऽप्येवं, बर्षितव्यं, विशेषतः ॥ ३३ ॥ इस्युपत्वा खापयित्वा च तं मुनीन्द्रं निजे पदे ।। विहितानशनाः स्वर्ग, जगाः श्रीभार्यरक्षिताः॥ ३४ ॥ श्रीार्यरक्षिताचार्यान्, समाकर्ण्य दिवङ्गतान् ॥ गोष्ठामाहिलनामापि,ययौ दशपुरे दुतम् ॥ ३५ ॥ न्यधीयत निजे पड़े, शिष्यः को नाम सूरिभिः ?॥ इति चागतमात्रोऽपि, सोऽप्राचीदखिलान् भनीन् ॥ ३६ ॥ ततोऽम्पुत्थाय ते कुम्भ-दृष्टान्तांस्तानदीर्य च ॥ श्रीमहुलिकापुष्पमित्राख्यं परिमृचिरे ॥ ३७॥ तनिशम्योद्गतामों, माहिलः सर्वसाधुभिः ॥ इहैव तिष्ठतेत्युक्तो-ऽप्यनिच्छनिर्ययौ बहिः ॥३८॥ पूर्वोपाश्रयपार्थस्थे, स्थित्वा सोपाश्रये पृथक् ॥ प्रावतिष्ठान्यसाध्वादीन, पदायितुमचकैः ॥ ३९ ॥ युद्राहयितुमैशिष्ट, न पुन: कानापि सः । ततः सोऽन्वेषयामास, पुरीणां छिद्रमन्वहम् ॥ ४०॥ इतश्च पुष्पमित्राख्य-परयोप्यर्थपौरुषीम् ।। सर्वर्षीणां पुर. बकुः, श्रुतार्थकथनामिकाम् ॥४१॥ सूरीणां सन्निधानेऽथै, भृश्तेति महर्षिमिः ॥ तदा प्रोक्तो माहिलर्षि-ईविष्टोऽब्रवीदिति
॥ ४२ ॥ निष्पावकुम्भकल्पस्य, तस्याम्यणे महाधियः॥ ययमेव श्रुतामायान, गृहीत निखिलानपि ॥ ४३ ॥ पूर्व कर्मप्रवादाCख्य-मटम सूरयस्तु ते ॥ अध्यापयन्तो बन्ध्यादि-साधूनाममबस्तदा ॥४४॥ तत्रावन्ध्यमतिर्वन्ध्यो-ऽन्यदायीत्यानुचिन्तयन् ॥
विष्यं कर्मबन्धस्य, ब्याचल्याविति तयथा ॥ ४५ ॥ जीवैहि वध्यते कर्म, बदं स्पृष्टं निकाचितम् ॥ तत्र बद्धं यथा सूची-कलापस्तन्तुबेरितः॥४६॥ स्पृष्ठं यथा नचिकास्ता:, किनैकत्वमाश्रिताः॥ निकाचितं यथा ताप-बहनैरेकतां गताः॥४७॥ नात्येवं पूर्वमास्था, रागादिपरिणामतः॥ प्रदेशः सकले कर्म, विज्ञानावरणादिकम् ॥४८॥ तदेव कुरुते स्पष्ट, तत्परीणाम