________________
॥२३॥
444G+
IAS
विज्ञायवमचिन्तयन् ॥ १३॥ योग्यस्यैव विनेयस्य, प्रदेया गणधारिता ॥ अयोग्यस्य तु तहाने, दातुर्दोषो भवेन्महान्। ॥१५॥ यदाहु:-"वृढो गणहरसहो, गोअमाईहिं धीरपुरिसेहिं । जो तं ठवेद अपचे, जाणतो सो महापावो। ॥१५॥" तदाचा
TURIN र्यपदं देयं, योग्यस्यैव विवेकिना । अयोग्यस्तु न तस्याईः, पायसस्येव वायसः॥१६॥ योग्यस्तु मम शिष्येषु, गुणरतमहोदधिः॥ अस्ति दुर्बलिकापुष्प-मित्रनामा महाशयः॥१७॥ सर्वेषामात्तदीक्षाणां, मद्वन्धूनां तु सर्वथा ॥ श्रीफल्गुरक्षितो गोष्ठा-माहिलो वाऽस्ति सम्मतः ॥ १८॥ कान्ति गणधारित्वं, स्वजनत्वादि ते तयोः ॥ सम्यग्जानन्ति न त्वेषा, त्रयाणां गौणमन्तरम् ॥१९॥ ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे ॥ शिष्यं दुर्बलिकापुष्प-मित्राख्यं स्थापयाम्यहम् ॥ २० ॥ विमृश्येत्यखिलान् साधून, समाहूय मुनीश्वरः ॥ वल्लतैलाज्यकुम्मानां, दृष्टान्तानित्यवोचत ॥ २१ ॥ वल्लकुम्भाद्यथा रिक्ती-कर्तुं नीचैर्मुखीकृतात् ।। निम्पावा निखिला मध्य-गता निर्यान्ति सत्वरम् ।। २२ ।। एवं दुर्बलिकापुष्प-मित्रनाम्नो महामतेः ॥ जातोऽसि श्रुतस्त्रार्थ-दाने वल्लषटोपमः ॥ २३ ॥ अधोमुखीकृतातैल-घटाचलं यथा द्रुतम् ॥ निर्याति भूरि किश्चित्तु, तिष्ठत्यपि घटाश्रितम् ॥ २४ ॥ फल्गुरक्षितसम्झख, श्रुताम्नायार्पणे तथा ॥ जातोऽस्म्यहं तैलकुम्भ-सत्रिभो भो महर्षयः ॥ २५ ॥ अवाकाखीकतादाज्य-कुम्भात्तु स्तोकमेव हि ॥ धृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ॥ २६ ॥ एवं जातोऽस्म्यहं गोष्ठा-माहिलाभिधसन्मुनेः ॥ श्रीमसिदान्त
स्त्रार्थ-दाने घृतघटोपमः ॥२७॥ तदयं श्रुतपायोधि-पारच्या वणोदधिः॥ अस्तु दुर्बलिकापुष्प-मित्रर्षिों गणाधिपः C॥ २८ ॥ इयत्कालं मंदादेशो, युप्मामिर्मानितो यथा ॥ अतः परं तथा मान्य, बचोप्राण्य गणेभिः ॥ २९॥ अकृतेऽपि मदादेले,
जाना कोपीन में मवेत । अयं तु स्तोकमप्यागो, न कखापि सहिम्यते ॥ ३०॥इस्युकि गरिमिक सर्वे, प्रत्येपयन्त तया ॥ ततो
HONE