________________
॥१९॥
॥१९७॥
ग्रजन् । प्राप वेण्णातटं पान्थ-शालायां तत्र चास्वपीत् ॥ १७८॥ निशायाश्चान्तिमे यामे, पूर्णेन्दु निर्मलघुतिम् ॥ स्वमेऽपश्यन्मूलदेवः, प्रविशन्तं निजानने ॥ १७९ ॥ तदा कार्पटिकोऽप्येको-भद्रासीत्स्वप्नं तमेव हि ॥ विनिद्रः स तु पप्रच्छा-ऽन्येषां स्वप्नफलं ततः॥१८० ॥ स्वमार्थ तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं साज्यमद्य त्वं, खण्डायुक्त च लप्स्यसे ॥१८१॥ सच कापेटिका प्राप, तावताऽपि परां मदम् ॥ मूलदेवस्तु मूढानां, नो तेषां स्वप्नमब्रवीत ॥ १८२॥ सोऽथ कार्पटिको लेगे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डकं तच्चा-ऽन्येषां स्वेषां न्यवेदयत् ॥ १८३ ॥ प्रत्यूषे मूलदेवस्तु, गत्वोधाने धियां निधिः॥ मालिकं प्रीणयामास, कुसुमावचयादिना ॥ १८४ ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्स्वप्न-शास्त्रकोविदधानि सः॥१८५॥ नत्वा दत्वा च पुष्पादि, पाठकाय न्यवेदयत् ॥ मूलदेवो निजं स्वप्नं, सोऽपि दृष्टोऽब्रवीदिति ॥१८६ ॥ वत्स ! वक्ष्याम्यहं स्वप्न-फलं तव शुभेक्षणे ॥ अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ॥ १८७ ॥ ततस्तं स्नपयित्वा च, भोजयित्वा च सादरम् । उपाध्यायोऽभ्यधावत्स!, कन्येयं परिणीयताम् ।। १८८॥ मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां मुताम् ।। तात ! दत्से कथकार, ततः सोऽप्येवमालपत् ॥ १८९ कुलं गुणाश्च ते वत्स!, मृत्यैव विदिता मया ॥ तदिमां मे मुतां सद्यः, पाणौ कृत्य कृतार्थय ॥ १९० ॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां दत्वैवमब्रवीत् ॥ सप्तरात्रान्तरे भावी, स्वप्नादस्मानृपो भवान् ॥ १९१ ॥ हृष्टस्ततो मूलदेव-स्तदाबासे मुखं वसन् ॥ गत्वोद्याने पञ्चमेह, चम्पकद्रतलेऽस्वपीत् ॥ १९२ ॥ तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् ॥ ततोऽधिवासयामामा, पञ्च दिव्यानि घीसंखाः॥ १९३॥ हस्त्यश्वछत्रभृङ्गार-चामराः
, मरणम् । २ मन्त्रिणः । । भृङ्गारः कलशाः ।
AAR