SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ + उचराध्यबनम्त्रम् ॥१२॥ %A व्याख्या-तस्माद्विनयमेषयेत् , धातूनामनेकार्थत्वात् , कुर्यात् , किं पुनर्विनयस्य फलं ? यदेवमुपदिश्यने, इत्याह शीलं पतिलभेत प्राप्नुयात् यतो विनयात् , अनेन विनयस्य शीलावाप्तिः फलमुक्तं, अथ तस्य किं फलमित्याह-बुद्धानामाचार्यादीनां पुत्र इव | अध्य०१ | पुत्रो बुद्धपुत्रः साधुः, निश्चितं यजनं नियागः संपूर्णभावस्तवरूपः सर्वसंवरस्तत्फलभूतो मोक्षश्च, कारणे कार्योपचारात्तदर्थी सन् न ॥॥ | निष्काश्यते 'कण्हुइत्ति' कुतश्चिद्गच्छादेः, किंतु विनीतत्वेन सर्वत्र मुख्य एवं क्रियते इति सूत्रार्थः ।। ७॥ कथं पुनर्विनयो विधेय | | इत्याशयेनाह-- मृलम्-निसंते सिआऽमुहरी, बुद्धाणं अंतिए सया । अहजुत्ताणि सिक्खिज्जा, निरहाणि उ वज्जए॥८॥ ____ व्यख्या-निशान्तो नितरामुपशांतः, अन्तःक्रोघत्यागाद्वहिश्च शान्ताकारत्वात् , स्यात् भवेत् अमुखरः, तथा बुद्धानां आचार्या-31 दीनां अन्तिके समीपे सदा सर्वकालं अर्थयुक्तानि हेयोपादेयार्थवाचकान्यागमवाक्यानि शिक्षेत अभ्यसेत् , निरर्थकानि तद्विपरीतानि तु पुनर्वात्स्यायनादीनि वर्जयेत् परिहरेदिति स्त्रार्थः ॥ ८ ॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याह| मूलम्--अणुसासिओ न कुप्पिज्जा, खंति सेविज पंडिए । खुड्डेहिं सह संसम्गि, हास कोडं च वजए॥९॥ व्याख्या-अनुशिष्टः कदाचित् परुषोत्यापि शिक्षितो न कुप्येत् न कोपं कुर्यात् । तर्हि किं कुर्यादित्याह-शान्ति परुषभाषणादिसहनात्मिका सेवेत, पंडितो बुद्धिमान् , तथा 'खुड्डेहिति' क्षुदै लैः शीलहीनः पार्श्वस्थादिभिर्वा सह समं 'संसग्गिति' संसर्ग परिचयं, हासं हसनं, क्रीडां च अन्त्याक्षरिकाप्रहेलिकादानादिकां वर्जयेत् , लोकागमविरुद्धत्वाद्गुरुकर्मबंधहेतुत्वाच्चैषामिति सूत्रार्थः॥९ पुनरन्यथा विनयमेवाह-- %* * *
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy