SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ -1 4 -0 -2015 प्रणम्य च ॥ निशम्य देशनां सम्यक, श्राद्धधर्ममुपाददे॥६५॥ कण्डरीकोऽपि तान्नत्वा, श्रुत्वा धर्ममदोऽवदत् ।। आदास्येऽहं भवोद्विग्नः | सचराध्य- | प्रवज्यां युष्मदन्तिके ॥ ६६ ॥ तद्यावद्भूपमापृच्छया-गच्छाम्यहमिह प्रभो! ॥ तावत्पूज्यैरिह स्थेयं, कुर्वाणैर्मय्यनुग्रहम् ॥ ६७ ॥ यन पत्रम् का प्रतिबन्ध मा कृथास्त्व-मित्युक्तो गुरुमिस्ततः॥ कण्डरीको द्रुतं गत्वा, पुर्यामित्यग्रज जगौ ॥ ६८ ॥ मया गुरोर्जिनवचो, लब्धमधे॥१२७॥ रिवामृतम् ॥ आरोग्यमिव वैराग्य, तत्प्रभावान्ममाभवत् ।। ६९ ॥ तद्युष्माभिरनुज्ञातो, व्रतमादातुमुत्सहे ।। नृजन्म हारयेत्को हि, प्रमादेन धुरत्नवत् ? ॥७०॥ पुण्डरीकोऽब्रवीन्मास्मा-धुनाकार्षीव्रतग्रहम् ।। राज्यं ददामि ते मुंश्व, मोगान् गृह्णाम्यहं व्रतम् ॥ ७१॥ | कण्डरीकोऽभ्यधाद्भोगे, राज्येन च कृतं मम॥ व्रतमेव हि मेऽभीष्ट, बुभुक्षोरिव भोजनम् ॥७२॥ पुण्डरीकोऽवदद्वत्स !, साधुधर्मोऽति| दुष्करः ॥ त्याज्यानि वतिनां पाप-स्थानान्यष्टादश ध्रुवम् ॥ ७३ ॥ ब्रह्मव्रतं च धर्तव्यं, दुर्धरं सुरशैलवत् ।। मनो निधेयं सन्तोषे, विधेयं च गुरोर्वचः ।। ७४ ॥ बाहुभ्यां वार्द्धितरण-मिव तदुष्करं व्रतम् ।। त्वञ्चातिमृकुमारोऽसि, शीतोष्णादिव्यथासहः ॥ ७५ ॥ दीक्षादानं ततो वत्स!, साम्प्रतं साम्प्रतं न ते । भुक्तभोगो व्रताभोग-मङ्गीकुर्या यथासुखम् ।।७३।। कण्डरीकोऽलपत् क्लीव-नराणां दुष्करं व्रतम् ॥ परलोकार्थिनां धीर-पुंसां तन्नैव दुष्करम् ।। ७७। तन्मे दत्त व्रतानुज्ञां, द्रुतमित्यनुजो वदन् । भूभुजा व्रतमादातुं, कथमप्यन्वमन्यत ।। ७८ ॥ कण्डकरीकस्ततः प्राज्य-रुत्सदैव्रतमाददे ॥ अधीत्यैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ ९ ॥ अथा न्यदा तस्य तना-वन्तप्रान्ताशनादिमिः ॥ दाहज्वरादयो रोगा, बभूवुरतिदुःसहाः ॥ ८ ॥ अनाचारैर्यश इवा-मयैः पीडामयैश्च तैः॥ ॥२७॥ सा तनुस्तनुतां मेजे, वैवयं चाहि चन्द्रवत् । ८१॥ पुनरप्यन्यदा तत्र, कण्डरीकेण संयुताः ॥ त एवाब्दसहस्रेण, स्थविरा समवासरन् ॥ ४२ ॥ तानिशम्यागतो भूपो, नत्वा शुश्राव देशनाम् ।। कण्डरीकं नमन् भूरि-रोगं तद्वपुरैक्षत ॥ ८३ ॥ राजाथ स्थविरानूचे, SRICS +Cociet-04 ॥१२७॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy