SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 4% A सूर्याशुसङ्गमात् ॥ बभुव तापः पानीय-सङ्गाच्छैत्यं च पादयोः॥७॥ गङ्गदेवस्ततो दध्यावेकत्र समये क्रिया ॥ एकैव वेद्यत पचराध्य- इति, सूत्रोक्तिघटते कथम् ? ॥८॥ शीतमुष्णं च युगप-द्यदहं वेदयेऽधुना ॥ क्रियाद्वयोपयोगः स्या-तदैकसमयेऽपि हि ॥९॥ अध्य०३ पनस्त्रम * ध्यात्वेति स्वगुरूत्रत्वा, सोऽवादी निजं मतम् । ततस्ते प्रोचिरे मास्म-वादीरेतदयौक्तिकम् ॥ १० ॥ उपयोगयुगं वत्स!, युग- २२६॥ ॥२२६॥ पन्नोपपद्यते ॥ छायातपवदन्योन्यं, विरुद्धं तद्भवेद्यतः॥११॥ यदा स्यात्प्राणिनां शीतो-पयोगव्यावृतं मनः ॥ सदा नोष्णोपयोगे | त-याप्रियेत विरोधतः ॥ १२॥ यौगपधाभिमानस्तू-पयोगयुगलस्य यः॥ स तु मानससञ्चार-क्रमस्यानुपलक्षणात् ॥ १३ ॥ मनो व हि मौलिपादादा-वुपयुक्तीभवन हि ॥ ज्ञायते सूक्ष्मतात्यन्ता-स्थिरताशीघ्रतादिभिः॥१४॥ ततश्च-यथा पाथोरुहदल-शतस्य व्यतिभेदने ॥ प्रतीयमानमप्यस्ति, योगपy न वास्तवम् ॥१५॥ तथोपयोगयुग्मस्य, योगपद्यं भवादृशाम् ॥ प्रतीयमानमपि नो, वास्तवं किं बहूक्तिभिः ॥ १६ ॥ इति सूरिभिरुक्तः स, तदा तूष्णीकतां दधौ॥ न त्वहासीद्वासनां तां, श्वपुच्छमिव वक्रताम् ॥१७॥ | असन्मतेन तेनान्यान् , स व्युदग्राहयन्मुनीन् ॥ आग्रही हि स्ववत्कर्तु-मिच्छत्यन्यमलेर्कवत् ॥ १८॥ तं च श्रुत्वा जनश्रुत्या, जनव्युद्धाहणोद्यतम् ॥ सूरयोऽवारयन्नेष, संसारे मा भ्रमीदिति ॥ १९ ॥ तथापि तं तथावस्थ-मत्यजन्तं तमाग्रहम् ॥ उत्सर्गपूर्वमा-| चार्याः, शासनान्निरकाशयन् ॥ २०॥ ततो व्युद्धाहयन लोका-नसद्भावनया तया ॥ पुरे राजगृहेऽन्येद्यु-र्ययौ स्वैरं परिभ्रमन् ॥२१॥ ला मुखं तत्रावतस्थे च, मणिनागारुयभोगिनः॥ चैत्ये महातपस्तीर-प्रभाहइदपार्श्वगे ॥ २२ ॥ तत्र चोपादिशदिदं, श्रोत्सन्दोहसंसदि ॥ वेद्यते युगपज्जीवैः, क्रियायुगलमप्यहो ॥ २३ ॥ इति प्ररूपयन्तं तं, पर्षन्मध्यस्थमेव सः॥ उद्यम्य मुद्गरमिति, प्रोचे । , उन्मत्तश्ववत् । AAA
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy