SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ अध्य | महामते ! गृहाण त्वं, परलोकाध्वशम्बलम् ।। शल्यवदुःखदाभिन्द, दुराचारान् पुराकृतान् ॥५१॥ क्षमयस्वापराधश्च, सर्वेषां प्रा. | राणिनां प्रभो ! ॥ तत्कृतानपराधांश्च, क्षमस्व त्वमपि स्वयम् ॥५२॥ नाशयेन्निजमेवार्थ द्वेषस्तस्माद्विमुश्च तम् ॥ सुहृदो मम सर्वेपि, उत्तराध्य जीवा इति विभावय ॥५३॥ देवं सर्वज्ञमहन्तं गुरूंश्च गुणिनो मुनीन् । धर्म जिनप्रणीतं च, यावज्जीवमुरीकुरु ॥ ५४ ॥ जीवहिंसायनपत्रम् नृतस्तेया-ब्रह्मचर्यपरिग्रहान् ॥ त्रिविधं त्रिविधेन त्वं, प्रत्याख्याहि महामते ! ॥ ५५ ॥ धनखजनमित्रादा-वमिष्वङ्गश्च मा कृथाः॥ ॥८२॥ न हि प्राणभृतां तानि, भवेयुः शरणं भवे ।। ५६ ।। धमों धनं सुहृद्वन्धु-रिति चान्तर्विभावय ।। दुःखहृत्सुखदाता च, यत्स एवात्र जन्मिनाम् ॥ ५७ ॥ इदानीं मुश्च सावद्य-माहारश्च चतुर्विधम् ॥ उच्चासे चरमे देह-मपि व्युत्सृज धीर ! हे ॥ ५८ ॥ स्मृतेन येन | पापोपि, जन्तुः स्थानियतं सुरः । परमेष्ठिनमस्कार-मन्त्रं तं सर मानसे ॥५९॥ इत्यादि तद्वचः सर्व, स्वमौलिरचिताञ्जलिः ॥ युग- 18 बाहुः प्रतिपेदे, विपेदे च क्षणान्तरे ।। ६० ॥ पञ्चमे सुरलोके च, शक्रतुल्यः सुरोऽभवत् ।। अहो ! महीयान् महिमा, धर्मस्य द्युम णेरपि ॥ ६१॥ ततः प्रववृते चन्द्र-यशाः क्रन्दितुमुन्मनाः ॥ दध्यौ मदनरेखा तु, धीरधीरिति चेतसि ॥ ६२॥ धिग् धिग् लोभमिवानर्थ-मूलं रूपमिदं मम ॥ यद्वीक्ष्य क्षुब्धचित्तेन, राज्ञा भ्रातापि मारितः ॥ ६३ ॥ असारस्यास्य रूपस्य, हेतोः क्षणविनाशिनः ।। धिक् कृतं तेन मूढेन, किमकार्यमिदं हहा! ॥ ६ ॥ अथायं पापकृच्छीला-पायं कर्ता बलान्मम ॥ तदर्थमेवानर्थोय-मनेन विहि तोऽस्ति यत् ॥ ६५ । सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः प्राणेषु सत्सु नो हाँ, शक्यन्ते किन्तु केनचित् ।। ६६ ॥ यति॥८२॥ है ये परलोकार्थ, तद्गत्वा नीदन्तरे । नो चेन्मे पुत्रमप्येतं, हनिष्यति स दुष्टधीः ॥ ६७ ॥ ध्यात्वेति सा महासचा, निशीथे निर गात्ततः ॥ अलक्षिता चन्द्रयशो-मुख्यैः शोकांशुकावृतैः ॥ ६८ ॥ पूर्वामभिवजन्ती च, भूरि दुःखभरातुरा ॥ प्रातः प्रापाटवीमेकां, SARAKASHAKAA-% ॥८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy