SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ पनवम् ॥२३८॥ मुनेरन्यभवेऽवद्य-सेवाशा यम विद्यते ॥ ८५॥ अन्यच्चापरिमाणत्वं, प्रत्याख्यानस यत्पुरा ॥ त्वया प्रोक्तं तदपि नो, युक्तं युक्ति विरोधतः ।। ८६ ॥ क्रियमाणेऽपरिमाण-प्रत्याख्याने हि जायते ॥ अनागताद्धा सर्वापि, प्रत्याख्यानस्य गोचरः ॥ ८७.. तदा - चायुः क्षयाद्देव-भवं गतवतो यतेः ।सावद्यसेवनेऽवश्यं, व्रतमङ्गः प्रसज्यते ॥ ८८ ॥ अथ यावच्छक्ति यस्मात्, प्रत्याख्यानं विधी यते ॥ तस्मादपरिमाणत्व-मिति चेदभिधीयते ॥ ८९ ॥ तर्हि शक्तिमितं प्रत्या-ख्यानमङ्गीकृतं स्वयम् ॥ तथा चापरिमाणत्व-स्त्री|| कारस्तस्य नोचितः ॥ २० ॥ किश्चाशंसावशानव, यावज्जीवेति पठ्यते ॥ ब्रतमनभयात्किन्त. यावज्जीवेति पठ्यते ॥ ९१ ॥ आशं| सारहितत्वेन, तत्सावधिकमप्यहो । प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् ॥ ९२ ॥ इत्यादिवन्ध्यवचनं, न यदा स्वीचकार सः॥ तदा सर्वेऽपि मुनय-स्तमेवं प्रोचिरे मुहः॥ ९३ ।। महात्मनित्थमेवेदं, वन्ध्यवाक्यमुरीकुरु ॥ एवमेवैतदुक्तं श्री-आर्यरक्षितसूरिभिः ॥९४ ।। अन्येपि स्थविरा अन्य-गच्छीया ये बहुश्रुताः ॥ तेऽपि पृष्टा जगुः प्रत्या-ख्यानं सावधिकं ध्रुवम् ॥९५॥ | तथापि माहिलो नैव, तं कदाग्रहमत्यजत् ॥ आग्रहो यङ्गिनां प्रायो-ऽसाध्यः स्यात्क्षयरोगवत् ॥९६॥ तानित्यूचे च नो यूयं, तत्त्वं जानीथ किञ्चन ॥ तीर्थरैर्हि भावोऽयं, कथितोऽस्ति मदुक्तवत् ॥ ९७ ॥ ततः साध्वादिकः सर्व-सङ्घः प्रष्टुं जिने वरम् ॥ उद्दिश्य शासनसुरी, कायोत्सर्ग विनिर्ममे ।। ९८॥ मुरी साऽप्याऽऽययौ ब्रत, किं करोमीति वादिनी ?॥ सङ्कः स्माहेति P पृच्छ त्वं, गत्वा सीमन्धराधिपम् ॥ ९९ ॥ किं गोष्ठामाहिलमुनि-रुदीरयति सूनृतम् ॥ सङ्को दुर्बलिकापुष्प-मित्रादिः । सकलोऽथवा ॥१०॥ ततो देव्यबददत्त, कायोत्सर्गवलं मम ॥ यथाऽनेकसुराकीणे, मार्गे स्यां गन्तुमीश्वरी ॥१॥ सङ्ग्रेनाऽय से कृते कायो-त्सर्गे शासनदेवता ।। गत्वा विदेहे सङ्कोक्त-युक्त्याऽाक्षीजगत्प्रभुम् ॥ २ ॥ शशंस शम्भुश्चक्रोऽथ, सङ्गोऽसौ वक्ति 1 तीर्थङ्करः ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy