________________
म
॥२४
॥२४॥
* सन्धोऽभ्यधात्ततः ॥ सोऽपि नानाविधाः क्रीडाः, कुर्वस्तत्राऽभ्रमत्पुरे ॥३०॥ द्यूतकारैः समं रेमे, स कदाचिदिवानिशम् ॥ कदा
चित्तु सुरां पीत्वा, श्रीवः क्षीवैः सहारमत् ॥३१॥ कदाचित्तु सिषेवेऽसौ, सुन्दरं गणिकागणम् ॥ कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् ॥ ३२ ॥ विजहार कदाचित्तु, कानने नन्दनोपमे ॥ कुर्वन् पुष्पोच्चयक्रीडां, वृतो विटजनघनैः ॥ ३३ ॥ भ्रमन्नेवं स स्वसौधे, निशीथेऽप्याऽऽययौ नवा ॥ उल्लङ्गते हि मर्यादां, प्रायो वीतभयो जनः॥ ३४ ॥ यावच्च स गृहे नागा-तावत्तस्य वंशा स्वयम् ॥ नानाति स्म न चाशेत, पालयन्ती सतीव्रतम् ॥ ३५॥ नित्यं क्षुधाजागराभ्यां, साऽथ खिमा मनस्विनी ॥ अन्यदा तस्य | जननी-मिति स्माह सगद्गदम् ॥ ३६ ।। पुत्रो युष्माकमायाति, निशीथे प्रत्यहं गृहे ॥ यावदागमनं चाहं, न भुञ्जेन शयेऽन्वहम् | F॥३७ ॥ नित्यं क्षुजागराभ्यां तत्पीडा मे जायते भृशम् ।। तत्किङ्करोम्यहं मात-स्त्वदादेशवशंवदा ॥ ३८ ॥ श्वश्रूः शशंस सुभगे 1, |
स्वपिहि त्वं यथासुखम् ॥ अद्याहमेव जागर्मि, तयेत्युक्ताऽस्वपीद्वधूः ॥ ३९॥ गृहद्वारं पिधायास्था-तस्य माता तु जाग्रती ॥ हैसोऽथाऽऽगतोऽवदत्सद्यो, द्वारमुद्घाट्यतामिति ॥४०॥ माता प्रोचेऽधुना यत्र, द्वारमुद्घाटितं भवेत् ।। तत्र प्रयाहि न पत्र, द्वारमु
द्घाट्यतेऽधुना ॥४१॥ तदाकर्ष्याऽखर्वगः, शिवभूतिरचिन्तयत् ॥ मात्राऽपमानितोऽद्याऽहं, तयाम्यन्यत्र कुत्रचित् ॥ ४२॥ यत:-"स्थानस्थादपमानेऽपि, देहिनस्तद्वरं रजः॥ पादाहतं यदुत्थाय, मूर्धानमधिरोहति ॥४३॥" विमृश्येति निजाद्गुहा-याधुव्य नगरे भ्रमन् ॥ देवादुद्घाटितद्वारं, साधूपाश्रयमैवत ॥ ४४ ॥ ततस्तत्र प्रविश्यार्य-कृष्णाचार्यान् प्रणम्य तान् ॥ मां प्रवाजयतेत्यूचे, ते तु प्रावाजयन्न तम् ॥ ४५ ॥ स्वयमेव ततस्तेन, लुश्चिते, स्वीयमस्तके ॥ गुरखो ददिरे तस्मै, लिङ्ग धर्मर्वजादिकम्
, सत्यप्रतिज्ञः । २ अर्धरास्ने । ३ स्त्रो। ४ रजोहरणादिकम् ।