SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ उतराध्यवनसूत्रम् ॥२४० ॥ न चाङ्गेऽप्यभवत्तस्य, रोमोद्भेदो भयोद्भवः ॥ १२ ॥ तत्स्वरूपं ततो राज्ञे, प्रोचुस्ते राजपूरुषाः । सोऽपि स्वस्थतया भुक्त्वा, जगाम क्ष्मापसन्निधौ ॥ १३ ॥ ततोऽवबुध्य तं शूरं, बह्रीं वृत्ति ददौ नृपः ॥ शिवभूतिस्ततो भूपं, सिषेवे तमहर्निशम् || १४ || अन्यदा स नृपः सेना-पत्यादीनखिलान् भटान् ॥ इत्यादिदेश मथुरानगरी गृह्यतां द्रुतम् ॥ १५ ॥ ततः सर्वाभिसारेण, चेलुस्ते मथुरां प्रति । पुराद्बहिश्च गत्वेति परस्परमचिन्तयन् ॥ १६ ॥ वयं हि मथुरां जेतुं प्रस्थिताः पार्थिवाज्ञया ॥ द्वे चात्र मथुरापुयौं, विद्येते दक्षिणोत्तरे ॥ १७ ॥ तद्गोचरो विशेषश्च नोक्तः कोऽपि महीभृता ॥ चण्डस्वभावो भूपश्च न प्रष्टुं शक्यते पुनः ॥ १८ ॥ तदस्माभिः क्व गन्तव्यं, ध्यायन्त इति तेऽखिलाः ॥ स्यातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे ॥ १९ ॥ शिवभूतिस्तावदागातत्र तचैवमत्रवीत् । किं स्थिता यूयमशुभ- निमित्तस्खलिता इव ॥ २० ॥ यथास्थितेऽथ तैरुक्के, सोऽवादीचिन्तया कृतम् ॥ सम | मेव ग्रहीष्यामो वयं तन्नगरीद्वयम् ॥ २१ ॥ ते प्रोचुरस्याः सेनायाः, विभागयुगले कृते ॥ नाऽऽदातुं शक्यतेऽस्माभि - रेकापि नगरी सखे ! || २२ || भावी भूयस्तरः काल, एकस्या अपि निर्जये || एकां जित्वा तदन्यस्था, निर्जयोऽप्यऽतिदुष्करः ॥ २३ ॥ शिवभूतस्ततोsवादीद्यद्येवं तहिं भो भटाः ! || तयोर्मध्ये दुर्जया या, सा सद्यो मम दीयताम् || २४ ॥ द्वयोर्मध्ये दविष्ठा या, तां व्रजेत्युदितेऽथ तैः || सोऽपाच्यमथुरादेशं, ययौ बुद्धिबलोर्जितः ।। २५ ।। तस्य देशस्य च प्रान्त्यान् ग्रामादीन् साधयन् स्वयम् ॥ दुर्गान् जग्राह निखिलान्, क्रमाच्च नगरीमपि ॥ २६ ॥ वशीकृत्याथ तद्राज्यं, शिव भूतिर्महामतिः । गत्वा च भूभुजोऽभ्यर्ण, सर्व | व्यतिकरं जगौ ||२७|| ततः प्रीतोऽवदद्भूपः, कामितं ते ददामि किम् ? किञ्चिद्विमृश्य सोऽप्यूचे, स्वातन्त्र्यं देहि मे प्रभो ! ||२८|| यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुच्चकैः ॥ यचद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् ।। २९ ।। एवमस्त्विति भूपोऽपि, सत्य अध्य०३ |॥ २४० ॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy