SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ उचराध्य यस ॥४३॥ ॐRMCLEC57-52154 मूलम्-तंजहा-दिगिछापरीसहे (१), पिवासापरीसहे (२), सीअपरीसहे (३), उसिणपरीसहे (४), अध्य०२ समसयपरीसहे (५), अचेलपरीसहे (६), अरइपरीसहे (७), इत्थीपरिसहे (८), चरीआपरिसहे (९), men णिसीहिआपरीसहे (१०), सिज्जापरीसहे (११), अकोसपरीसहे (१२), वहपरीसहे (१३), जायणापरीसहे (१४), * P अलाभपरीसहे (१५), रोगपरीसहे (१६), तणफासपरीसहे (१७), जल्लपरीसहे (१८), सकारपुरकारपरीसहे | ॐ (१९), पण्णापरीसहे (२०), अण्णाणपरीसहे (२१), दंसणपरीसहे (२२), __व्याख्या-तद्यथा इत्युपन्यासार्थः, 'दिगिछा' देशीपरिभाषया बुभुक्षा, सैव भृशमाकुलताहेतुरपि. असंयमभीरुत्वेन आहारपचनाप्रामुकानेषणीयभोजनादिवाञ्छाविनिवर्त्तनेन परि समन्तात् सह्यते इति परीषहो दिगिछापरीषहः (१) पिपासा तृषा, सैव परीषहः पिपासापरीषहः (२) एवं सर्वत्रापि, नवरम्, शीतं हिमसमयादौ जातः शीतस्पर्शः (क) उष्णं निदाघादितापात्मकम् (8) देशमशकाः, प्रतीताः, यूकाद्युपलक्षणश्चते (5) अचेलं चेलाभावो जिनकल्पिकविशेषाणाम् , अन्येषां तु जीर्णमल्पमूल्यञ्च चेलं सदप्यचेलमेव (६) रतिः संयमविषया धृतिस्तद्विपरीता चारतिः (७) स्त्री रामा, सैव तद्गतरागहेतुगतिविलासहासचेष्टाचक्षुर्विकारकुचभाराद्यवलोकनेऽपि | तदमिलापविनिवर्त्तनेन परिषद्यमाणत्वात् परीषहः ८ चर्या विहारात्मिका (९) नैषेधिकी खाध्यायभूः (१०) शय्या उपाश्रयः (११) आक्रोशोऽसभ्यभाषणरूपः (१२) वधो लकुटादिभिस्ताडनम् (१३) याचना प्रार्थना (१४) अलाभो वाञ्छितवस्तुनो प्राप्तिः (१५) रोगः कुष्टादिः (१६) तृणस्पर्शो दर्भादिस्पर्शः (१७) जल्लो मलः (१८) सत्कारो वस्त्रादिभिः पूजनम् , पुरस्कारोऽभ्युत्थानादिसम्पादनम् , 440
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy