SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ अनर्वाणं स वाणिजः॥ उपार्जयबहु द्रव्यं, व्यापारो हि सुरद्रुमः ॥१०॥ द्वितीयोऽचिन्तयद्वित्त-मस्ति भूयस्तरं हि नः ॥ विनाउत्तराध्य जैनां भुज्यमानं, किन्तु तत्क्षीयते क्षणात् ॥ ११ ॥ तन्मया रक्षता मूलं, भोक्तव्यं धनमर्जितम् ॥ध्यात्वेति नातिभूयांसं, स वाणि ज्योद्यम व्यधात् ॥ १२॥ विशिष्टाहारवसन-गन्धमाल्यविभूषणैः॥ व्ययति स्माऽखिलं वितं, स च नित्यमुपार्जितम् ॥ १३ ॥ ॥४२॥ |दध्यौ तृतीयो दुर्बुद्धिः, संख्यातुमपि दुःशकम् ॥ पर्याप्तमस्ति नो गेहे, वित्तं वारीव वारिधौ ॥ १४ ॥ तथापि वार्धकावृद्धो, वर्ध| मानस्पृहाकुलः ।। मुदूरे प्राहिणोदस्मा-नपसारो गुणानिव ॥१५॥ तद्व्योपार्जनोपायान् हित्वा संक्लेशकारकान् ।। भोक्ष्येऽहं नीवि कावित्त-मेव वहिरिवेन्धनम् ॥ १६ ॥ ध्यात्वेति तद्धनं घूत-वेश्यामद्यामिषादिमिः ॥ गन्धमाल्याङ्गरागैश्वा-चिरात्सर्व व्यनाशयत् M॥१७ ।। अथो यथोक्तकालान्ते, ते त्रयः स्वगृहं ययुः ॥ तेष्वाद्यं तत्पिता तुष्टः, सर्वखस्वामिनं व्यधात् ॥ १८॥ द्वितीयं तु मुतं |गेह-व्यापारेषु नियुक्तवान् ।। स चान्नादि सुखं छेमे, न तु श्रीकीर्त्तिगौरवम् ॥ १९॥ छिन्नमूलं तृतीयं तु, स्वसौधान्निरकाशयत् । स च भूयस्तरं दुःखं, लेमेऽन्यप्रेष्यतादिभिः॥२० केप्याहुर्वणिजोऽभूवं-त्रयो वाणिज्यतत्पराः ॥ तेष्वेको भाग्यवान् लब्धलाभोऽमोदत बन्धुयुक् ॥ २१ ॥ लाभव्ययी मूलयुतोऽपरस्तु, बभूव भूयो व्यवहर्तुमुत्कः॥ लाभं विना मूलधनोपभोगी, लेमे तृती यस्तु भुजिष्यभावम् ।। २२ ॥ इति वणिक्त्रयदृष्टान्तः ।। ॥४२॥ । अथ दृष्टान्तोपनयप्रस्तावकं सूत्रपश्चार्धमनुस्रियते, व्यवहारे व्यापारे उपमा एषाऽनन्तरोक्ता, एवं वक्ष्यमाणन्यायेन धर्मे धर्मवि॥ षये एनामेवोपमा विजानीतेति सूत्रार्थः ॥ १५ ॥ कथमित्याह १ उत्तमम् 4555++++ Miln४॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy