SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ उचराध्यपनपत्रम् ७१॥ मंत्रिपुङ्गवाः ।। ८२ ॥ तुरङ्गोऽपि भ्रमंस्तेषां, सुप्तानामन्तिके ययौ ॥ तश्च प्रदक्षिणीचक्रे, बालं देवमिवास्तिकः ॥ ८३ ॥ तच तेजखिन मेष्ठ-लक्षणं वीक्ष्य नागराः ॥ तुष्टा जयारवं चक्रु-स्तूर्यनिर्घोषमिश्रितम् ।। ८४ ॥ ध्वानेन तेन विध्वस्त-प्रमील: सोध| 2 बालकः ।। जृम्भायमाण उत्तस्था-वारुरोह च तं हयम् ।। ८५॥ तूर्यध्वनिप्रतिध्वाना-पूर्णद्यावाक्षमान्तरः ।। पौरैः परीतः परितस्तारापतिरिवोडुभिः ॥ ८६॥ युक्तः पितृभ्यां नगरे, प्रविशन् स च वाडवैः ।। अरोधि मातङ्ग इति, मातङ्ग इव शूकरैः ॥ ८७॥ [युग्मम् ] ततो गृहीत्वा तं दण्डं, करकण्डुः पुरोऽकरोत् ॥ तस्य राज्यप्रदाने हि, स एव प्रतिभूरभूत् । ८८॥ निर्मितो ज्वलनेनेवाज्वलद्दण्डस्तदा च सः॥ तश्च प्रेक्ष्य द्विजा भीता, नेशुः शरमिव द्विकाः॥ ८९॥ पुरे प्रविष्टो राज्ये चा-भिषिको धीसखादिभिः॥ सोथ राजा सजातीया-न्मातङ्गान्विदधे द्विजान् ॥ ९० ॥ उक्तश्च-"दधिवाहनपुत्रेण, राज्ञा च करकण्डुना ॥ वाटधानकवास्तव्याचाण्डाला ब्राह्मणीकृताः ॥ ९१ ॥” तस्यावकर्णक इति, त्यक्त्वाद्यं नाम नीरसम् ।। बालोक्तमेव तत्प्रोचुः, करकण्डुरिति प्रजाः ॥१२॥ प्राप्तराज्यश्च तं श्रुत्वा, दण्डच्छेदी स वाडवः ॥ आगत्योवाच राजन्मे, देहि ग्रामं तदोदितम् ॥ ९३ ॥ कं ग्राम ते ददामीति, राज्ञोक्तः स पुनर्जगौ ॥ चम्पायां मे गृहं तस्मा-चद्देशे ग्राममर्पय ॥ ९ ॥ ततो लेख लिलेखैवं, करकण्डुनरेश्वरः ।। दधिवाहनभूपालं, प्रति निष्प्रतिमो गुणैः ॥ ९५ ॥ "तथाहि-वस्ति श्रीकाश्चनपुरा-त्करकण्डुर्महीपतिः॥ सम्भाषते नृपं चम्पा-धिपं श्रीद-| धिवाहनम् ॥ ९६ ॥ परमात्मप्रभावेण, कल्याणमिह विद्यते ॥ श्रीमद्भिरपि तद्द्वाप्यं, स्वशरीरादिगोचरम् ॥ ९७ ॥ किश्चास्मै ब्राह्मणायैको, ग्रामो देयः समीहितः॥ दास्ये वो रुचितं ग्राम, नगरं वा तदास्पदे ॥ ९८ ॥ इदं कार्य ध्रुवं कार्य, नात्र कार्या विचारणा ।। मूल्यावाप्तो विमर्शो हि, व्यर्थ एवेति मङ्गलम्" ॥९९॥ लेखमेनं समादाय, विप्रश्चम्पापुरीं गतः। आस्थानस्थस्य भूपस्य, पाणि 119211 44464
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy