SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Rec+ उत्तराध्यबनसूत्रम् अब 5॥१८॥ कर+ तं रत्नौघं न लेमिरे ॥ २०॥ मरुन्महिना यदि वाऽनुवीरं-स्तं रत्नाराशिं धनदस्य पुत्राः॥ च्युतो नरत्वात्कृतपापकर्मा, नरोऽधिगच्छेन तु मानुषत्वम् ॥ २१ ॥ इति रत्नदृष्टान्तः पञ्चमः॥५॥ अथ खमदृष्टान्तः तथाहि अभृभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ॥१॥ तत्रासीत्पाटलीपुत्रं, पुरं सुरपुरोपमम् ॥ मूलदेवो राजपुत्र-स्तत्राऽभूद्रूपमन्मथैः ॥ २ ॥ उदारचित्तः सकल-कलाशाली प्रियंवदः ॥ कृतज्ञो नैकविज्ञान-विज्ञो विमलधीनिधिः॥३॥ शुरः प्रतिज्ञानिर्वाही, धून विद्यैकसेवधिः । सोऽभूचितविदीना-नाथवन्धुर्गुणप्रियः॥४॥[युग्मम् तस्करङ्तकारादिः, साधुप्राज्ञाविकोऽथवा ॥ यो यो मिमेल ताप्यं, स भेजे स्फटिकाश्मवत् ।। ५॥ कुतूहलैर्नवनवै-निवान् विस्मयं नयन् ।। वृत्तो मित्रः पुरे तत्रा-ऽचरत् खेचरवच्च सः॥६॥ तत्राशेषगुणाढऽपि, छूतव्यसनमुत्कटम् ।। अभूत्सर्वकलापूर्णे, शशाङ्क इव लाञ्छनम् ॥ ७॥ पित्रादिभिनिषिद्धोऽपि, घृतासक्तिं स नामुचत् ॥ व्यसनं हि वीशां प्रायो, दुस्त्यजं स्यात्स्वभाववत् ॥८॥ ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः॥ मानामिजपुरं हित्वा, भ्रमन्नुज्जयनीं ययौ ॥९॥ गुलिकायाः प्रयोगाच, तत्र वामनरूपभृत् ॥ कलाभिबहुभिर्लोकान् , रञ्जयन् विश्रुतोऽभवत् ।। १० ।। रूपलावण्यविज्ञान-कलाकौशलशालिनी ॥ तत्रासीदेवदत्ताहा, वेश्या स्वर्ग इवोर्वशी ॥११॥ तां सर्वोत्कृष्टसकल-कलाकौशलगर्विताम् ।। कलामिविस्मयं नेतुंग दक्षोऽपि क्षमोऽ भवत् ॥ १२॥ लोकेभ्यस्तत्स्वरूपं त-न्मूलदेवो निशम्य ताम् ॥ दिशामास दक्षो हि, दक्षमन्यं दिक्षते ॥ १३॥ ततो निशान्ते गत्वा स, तत्रिंशान्तस्य सन्निधौ ॥ वामनस्तन्मनो हत, गीतं गातुं प्रचक्रमे ॥ १४ ॥ तद्गीतं स्फीतमाको-दञ्चद्रोमाश्च । देवमहिन्ना । २ रूपकामदेवः । । अनेकविज्ञानप्राज्ञः । । प्राणीनाम् । ५ गृहस्य । ६ विस्तीर्णम् । 5
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy